________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
क्रिया-कलापे--
wwwwwwanmannaahraarwwwwwwwwwwwww
N
शान्त्यष्टकम्
श्रीपादपूज्यस्वामी संजातचक्षुस्तिमिरादिव्याधिस्तद्विनाशार्थ श्रीशातिनाथस्य न स्नेहादित्यादिस्तुतिमाहन स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजा
हेतुस्तत्र विचित्रदुःखनिचयः संसारघोरार्णवः । अत्यंतस्फुरदुग्ररश्मिनिकरव्याकीर्णभूमंडलो
गृष्मः कारयतीन्दुपादसलिलच्छायानुरागं रविः ॥१॥ टीका-हे भगवन् ! ते पादद्वयं शरणं स्नेहात्प्रीतिवशान्न प्रजाः प्रयान्ति गच्छन्ति । किं तत्र तर्हि निमित्तमित्याह हेतुरित्यादि-तत्र पादद्वयशरणगमने हेतुर्निमित्तं संसारघोरार्णवः संसाररौद्रसमुद्रः । कथंभूतः ? विचित्रदुःखनिचयः विचित्राणि च तानि दुःखानि च तेषां निचयः संघातो यत्र । अत्रैवार्थे दृष्टांतमाह अत्यंतेत्यादि । रविः कारयति हेतुकर्ता भवति । कं ? इंदुपादसलिलच्छायानुराग इंदुपादाश्चंद्रकिरणाः सलिलं च छाया च तत्र अनुरागं प्रोति । किविशिष्टः रविः ? प्रैष्मः प्रोप्मे भवः । पुनरपि कथंभूत इत्याह अत्यन्ते. त्यादि-अत्यन्तं स्फुरन्तो दीप्राः ते च ते उग्ररश्मयश्च तेषां निकरस्तेन व्याकीर्णं व्याप्तं भूमंडलं येन ॥१॥
भवत्पादस्तुतेरैहिकमेव फलं दर्शयन्नाहऋद्धाशीविषदष्टदुर्जयविषज्वालावलीविक्रमो
विद्याभेषजमंत्रतोयहवनैर्याति प्रशांतिं यथा । तद्वत्ते चरणारुणांबुजयुगस्तोत्रोन्मुखानां नृणां
विघ्नाः कायविनायकाश्च सहसा शाम्यंत्यहो विस्मयः ॥२॥
For Private And Personal Use Only