________________
Shri Mahavir Jain Aradhana Kendra
२५८
www.kobatirth.org
क्रिया-कलापे
शिवसुखफलदायी यो दयाछाययोद्यः
शुभजनपथिकानां खेदनोदे समर्थः ।
दुरितर विजतापं प्रापयन्नन्तभावं
Acharya Shri Kailassagarsuri Gyanmandir
भवविभवान्यै नोsस्तु चारित्रवृक्षः ॥ ५ ॥
i
टीका - वृक्षस्य हि मूलानि भवन्ति अयं तु चारित्रवृक्षः व्रतसमुदयमूलः- दानां समुदय: समृद्धिसमुदायो वा मूलानि यस्य । तथा वृक्षस्य स्कन्धो भवति अयं तु चारित्रवृक्षः संयम स्कन्धबन्धः -- शाखानिर्गमप्रदेशसनिवेशविशेषो यस्य । तथा वृक्षो जलेन वर्धते अयं पुनर्यमनियम पयोभिर्ववितः - यमो यावज्जीवत्रतं नियमो नियतकालं व्रतं तावेव पयांसि तैर्वर्धितः । तथा वृक्षस्य शाखा भवन्ति यं तु शीलशाख : - व्रत परिरक्षणं शीलं अष्टादशसहस्रसंख्यानि वा शीलानि तान्येव शाखा यस्य । तथा वृक्षः कलिकासमूहसमन्वितो भवति चारित्रवृक्षस्तु समितिकलिकभारः - कलिकानां पुष्पवोंडिकानां भारः संघातः कलिकभारः वेद्याप्योः कचित्स्वौ चेति प्रदेश शिंशप स्थलमित्यादिवत्, समितय एव कलिकभारो यस्य । तथा वृक्षः सत्पल्लवो भवति तु गुप्तिगुप्तप्रबालः- गुप्तीनां गुप्तं रक्षणं तदेव प्रवालाः पल्लवा यस्य गुप्तय एव वा गुप्ता रक्षिता तिरोहिता वा प्रवाला यस्य । तथा वृक्षः पुष्पसुगन्धिर्भवति अयं तु गुणकसुमसुगन्धिः - चतुरशीति• लक्षणसंख्या गुणा एव कुसुमानि तैः सुगन्धिः परिमलामादः । तथा वृक्षः पत्राढ्यो भवति अयं तु सत्तपरिचत्रपत्र: -- सत्तपांसि सम्यक्तपांसि तान्येव चित्राणि नानाप्रकाराणि पत्राणि यस्य । तथा वृक्षः फलप्रदो भवति चारित्रवृक्षः पुनः शिखसुखफलदायी -- शिवसुखं सोचसुखमनन्तं तदेव फलं तद्ददातीत्येवंशीलः । तथा वृक्षो घनच्छायः पथिकानां खेदापहारी दिनकरतापापनोदकारी च भवत्ययं तु दयाछाययोद्यः - दयैव छाया प्राणिनां संतापाकारित्वेन शीतलत्वात्याः प्रशस्तः, शुभजनपथिकानां खेदनोदे समर्थः -- शुभजना भव्यजनास्त
For Private And Personal Use Only