________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वीरभक्तिः ।
भगवतः सम्बन्धि नान्येषां । वीरे श्री युति कान्ति-कीर्ति धृतयः-श्रीरन्तरंगा - बहिरंगा चानंतज्ञानादि - - समवसरणादिविभूतिः, द्युतिर्देहज्योतिः, कान्तिः कमनीयता लावण्यविशेषो वा, कीर्तिः सार्वत्रिकी ख्यातिः वाणी वा कीर्त्यन्ते जीवादयोऽर्था ययेति व्युत्पत्तेः धृतिः निराकांक्षता यत एतास्त्वयि विद्यन्तेऽतः हे वीर ! भद्रं - - परमकल्याणं त्वयि ॥ २ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
इत्थंभूते च त्वयि भगवन् ! ये भक्ति कुन्ति तेर्षा फलमुपदर्शयन्नाह ये वीरेत्यादि
ये वीरपादौ प्रणमन्ति नित्यं ध्यानस्थिताः संयमयोगयुक्ताः । ते वीतशोका हि भवन्ति लोके संसारदुर्ग विषमं तरन्ति ॥ ३ ॥
२५७
टीका--ये भव्यजनाः वीरपादौ प्रणमन्ति नित्यं । किंविशिष्टाः ? ध्याने स्थिताः -- एकाग्रतां गताः । संयमयोगयुक्ताः -- संयमेन दशप्रकारेण यावज्जीवतलक्षणेन वोपलक्षितो योगो मनोवाक्कायव्यापारं चित्तवृत्तिनिरोधो वा तेन युक्ताः सन्तः । ते बीतशोकाः -- विनष्टशोकाः, हिस्फुटं लोके - त्रिभुवने भवन्ति शोको ह्यधर्मप्रभवः तत्प्रणामे च विशिष्टधर्मोत्पत्तेः, अधर्मप्रक्षयाच्छोकाभावः । एवंविधाश्च ते संसारदुर्गं विषमं तरन्ति--संसार एवं दुर्गं महादवीविषमं रौद्रमनेक प्रकारदुःखदायिकत्वेन भयानकत्वात् तत्तरन्ति श्रतिक्रामन्ति लंघयन्ति ॥ ३ ॥
R
इदानीं भगवदुपदिष्टश्चारित्रवृक्षोऽस्माकं भवविभवहान्यै भवस्वित्यभिनंदयन्नाह व्रतेत्यादि -
व्रतसमुदयमूलः संयम स्कन्धबन्धो
यम नियमतपोभिर्वर्धितः शीलशाखः । समितिकलिकमारो गुप्तिगुप्तप्रवालो गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः ॥ ४ ॥
For Private And Personal Use Only