________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरभक्तिः।
AAAAAAAAAAAAAAAA
marrrrrrrrrrrrrrrr.
AAAAAAAAAAAAAAAAAA
अंचलिकाइच्छामि भंते ! गंदीसरभत्तिकाउस्सग्गो कओ तस्सालोचेउं । गंदीसरदीवम्मि, चउदिसविदिसासु अंजणदधिमुहरदिकरपुरुणगवरेसु जाणि जिणचेझ्याणि ताणि सव्वाणि तिसुवि लोएसु भवणवासियवाणविंतरजाइसियकप्पवासियत्ति चरविहा देवा सपरिवारा दिव्वेहि गंधेहि, दिव्वेहि पुप्फेहि, दिव्वेहि धृवेहि, दिव्वेहि चुण्णेहि, दिवेहि वासेहि, दिव्वेहि हाणेहि आसाढकत्तियफागुणमासाणं अहमिमाई काऊण जाव पुण्णिमंति णिचकालं अचंति, पूजति, वंदंति, जमसंति, गंदीसरमहाकल्लाणं करंति अहमवि, इह संतो तत्थसंताई णिचकालं अंचेमि, पूजेमि वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउं मज्झं ।
कारभक्तिः ।
-~- ** -~-- यः सर्वाणि चराचराणि विधिवद्रव्याणि तेषां गुणान्
पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वथा । जानीते युगपत्प्रतिक्षणमतः सर्वज्ञ इत्युच्यते
सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥१॥ टीका-यः सर्वाणीत्यादि । यः-वीरो भगवान् जानीते तस्मै नमः । किं जानीते ? सर्वाणि द्रव्याणि । कथंभूतानि ? चराचराणिचराणि सक्रियाणि जीवपुद्गलद्रव्याणि, अचराणि निष्क्रियाणि धर्माधर्माकाशकालद्रव्याणि । कथमसौ तानि जानीते ? विधिवत्यथावत । न केवलं तान्येवासौ जानीतेऽपि तु तेषां गुणान् पर्यायानपि
For Private And Personal Use Only