________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नंदीश्वरभक्तिः ।
२५३
..www..........wwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
प्रबलपवनाभिघातप्रक्षुभितसमुद्रघोषमन्द्रधानम् । दंधमन्यते सुवीणावंशादिसुराद्यदुंदुभिस्तालसमं ॥ १९ ॥
टीका-प्रबलेत्यादि । प्रबलः प्रचंड: स चासौ पवनश्च तेना. भिघातः अभिहननं तेग प्रभितः प्रक्षामं गतः स चासौ समुद्रश्च तस्य घोषः शब्दः तद्वन्मंद्रो मनोझो ध्यान सान्दो यत्र ध्वनने तथा भवत्येवं । अत्यर्थ ध्वनति दंश्चन्यते । कोसौ ? सुवीणावंशादिसुवाद्य. दुन्दुभिः शोभनवीणा च वंशश्च ताबा दर्येषां सुवाचानां तैर्युक्तो दुन्दुभिः । तालैर्वाद्यविशेषैः कराभिघातैः क्रियमाणविशेपर्वा समं यथा भवत्येवं च दंध्वन्यते ।। १६ ॥
त्रिभुवनपतितालांछनमिदुश्यतुल्यमतुलमुक्ताजालम् । छत्रत्रयं च सुबृहद्वैयविक्लप्तदंडमधिकमनोज्ञम् ॥२०॥
टीका-त्रिभुवनेत्यादि । छत्रत्रयं च प्रजायते । किंविशिष्टं ? त्रिभुवनपतितालांछनं त्रिभुवनपलिता त्रैलोक्यस्वामित्वं तस्य लांछनं चिह्न । इंदुत्रयतुल्यं इंदूंनां चंद्राणां त्रयं तेन तुल्यं सदृशं । अतुलमुक्ताजालं अतुलं अद्वितीयं मुक्तागालं मुक्ताफलसमूहो यत्र । सुबह डूर्यविक्लप्तदंडं बृहंति च तानि वैडूर्याणि च तैर्विक्लृप्तो निर्वृतो दंडो यस्य । अधिकमनोज्ञ अतिशयमनोहारि ।। २० ॥
ध्वनिरपि योजनमेकं प्रजायते श्रोत्रहृदयहारिंगभीरः ।
ससलिलजलधरपटलध्वनितमिव प्रविततान्तराशावलयं ॥२१॥ टीका-ध्वनिरपीत्यादि । ध्वनिरपि शब्दोऽपि । प्रजायते व्याप्नोति । कियदूरं ? योजनमेकं एकयोजनपरिमाणं । श्रोत्रहृदयहारिंगभीरः कर्णमनःसुखावहः गंभीरो महान् । किमिवेत्याह ससलिलेत्यादि-सह सलिलेन वर्तते इति ससलिलं तच्च तजलधरपटलं च तस्य ध्वनितमिव गर्जितमिव । कथंभूतं १ प्रविततान्तराशावलयं-प्रविततं व्याप्तं अंतरं दिगंतरं आशावलयं च येन । एवंविधं ध्वनितमिव ध्वनिर्भगवतः ॥२१॥
For Private And Personal Use Only