SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५२ www.kobatirth.org क्रिया-कलापे- Acharya Shri Kailassagarsuri Gyanmandir मंदारकुंद कुवलयनीलोत्पलक मलमालतीब कुलाद्यैः । समदःपरीतैर्व्यामिश्रा पतति कुतुमवृष्टिनभसः ॥ १६ ॥ टीका- मंदायादि । पतति । कासी ? कुसुमवृष्टिः । कुतः ? नमसः । किंविशिष्ठा ? व्यामिश्रा संचलिता | कैरित्याह मंदारेत्यादि - मंदाराणि च इन्दानि च युवलयानि च नीलोत्पलानि च कमलानि च मालती च कुलानि च तानि यानि येषां तैः । पुनरपि कथंभूतैः ? समदभ्रमरपरीतैः सह मन हर्षेण वर्तते इति समदाः ते च ते भ्रमराश्च तैः परीतैः परिवेष्टितैः ॥ १६ ॥ कटफकटिसूत्र कुंडलकेपूरप्रभृतिभूषितौ स्वंगी । यक्षा कमलदलाक्षौ परिनिक्षिपतः सलीलचामरयुगलम् ॥ १७७ टीका- कटकेत्यादि । कटकानि च कटिसूत्राणि च कुण्डलानि च केयूराणि च तानि प्रभृतीनि श्राद्यानि येषां तेभूषितान्यंगानि ययोस्तौ तथोक्तौ | स्प्रंगौ शोभनानि अंगानि ययोः । कमलदलाक्षौ कमलस्य बलानि पत्राणि तद्वदक्षिणी ययोः तावित्थंभूतौ यक्षौ । परिनिक्षिपतः प्रेरयतः । सलीलचामरयुगलं - सह लीलया वर्तते इति सलीलं तच्च तच्चानरयुगलं च ॥ १७ ॥ maratha giftवसकरसहस्रमपगतव्यवधानम् । भामंडलम विभावितात्रिंदिवभेदमतितरामाभाति ॥ १८ ॥ टीका- आकस्मिकेत्यादि । भामंडलमतितरामाभाति अतिशयेन शोभते । किंविशिष्टमित्याह आकस्मिकमित्यादि । अकस्माद्भवमाकस्मिकं इव तर्कितोपस्थितमिव । युगपदेकलया । दिवसकराणां आदित्यानां सहस्रं । अपगतव्यवधानं अपगतं विनष्ट व्यवधानं देशादिविप्रकर्षो यस्य । अविभावित रात्रिंदिवभेदं अविभावितोऽनुपलक्षितो रात्रिदिवसयोः भेदो विशेषो यस्मिन्सति ॥ १८ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy