________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नंदीश्वरभक्तिः
Acharya Shri Kailassagarsuri Gyanmandir
कीटकाश्च, शर्कराश्च, उपलाश्च पाषाणाः विशेषेणोपशमिता एते यस्मि - भूभागे स तथोक्तस्तं । तदन्वित्यादि । तदनु मरुत्कृत विशुद्धभूभागानंतरं । स्वनितकुमारा मेघकुमाराः । किंविशिष्टाः ? विद्युन्मालाविलासहास विभूषाःविद्यां माला पंक्तिस्तस्था विलासः कांतिदप्तिश्चमत्कृतिरित्यर्थः हासो गर्जितं तावेव विभूपालंकारौ येषां ते तथोक्ताः । किं कुर्वन्ति प्रक्रिंति प्रक्षिपति । कां ? गंधोदकवृष्टि । कथंभूतां ? सुरभिगंधि । कया ? आज्ञया । कस्य ? त्रिदशपतेः ॥ ७-८ ॥
वरपद्मरागकेसरम तुलसुख स्पर्शहेममयदलनित्रयम् । पादन्यासे पद्मं सप्त पुरः पृष्ठत सप्त भवति ।। ९ ।।
ર૪.
टीका - वरपद्मत्यादि । पादन्यासे अर्हतां पादनिक्षेपे पद्म देवोपनीतं भवति । कथंभूतं ? वरपद्मरागकेसरं वराश्च ते पद्मरागाश्च मणिविशेषाः ते एव केसराणि यस्य तत्तथोक्तं | अतुलमुखस्पर्शहेममयदल निचयं अतुलं अनुपमं सुखं यस्मिन्स्पर्शे स तथाविधः स्पर्शो येषां तानि च हेम्ना निर्वृतानि च तानि दलानि पत्राणि च तेषां निचयो यस्मिन् । तस्निन्प्रादन्यासे नैकमेव पद्म, किंतु पुरो अग्रतः सप्त सप्त च पृष्ठतो भर्चति । चशब्दादन्यपद्मपरिमात्पंचविंशत्यधिकशतद्वयपद्मप्रस्तारो
ज्ञातव्यः । तथा हि अष्टसु दिनु तदन्तरेषु चाष्टसु सप्त सप्त पद्मानि इति द्वादशोत्तरमेकं शतं । तथा तदंतरेषु पोडशसु सप्त सप्तेति अपरं द्वादशोत्तरं शतम् | पादन्यासे पद्म' चेति पंचविशत्यधिकं शतद्वयं । अथवोक्तपंचदशपद्मपंक्तेरुभयपार्श्वतः सप्त सप्त पंचदशपंक्तयश्चैतेन समुच्चीयंते इति ॥ ६ ॥
For Private And Personal Use Only
फलभारनत्रशा लित्रीह्मादितस्तमस्यधृतरोमां वा । परिहृषितेव च भूमिभुिवनस्य वैभवं पश्यंती ॥ १० ॥
३२