________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
टीका - श्रीवासुपूज्येत्यादि । परमपदं मोक्षं । प्रापत्प्राप्तवान् । कोसौ ? श्रीवासुपूज्य भगवान् । कथंभूतः ? शिवासु शोभनासु, पूजासु पंचकल्याणरूपासु, पूजितः त्रिदशानां । मतिबुद्धिपूजितार्थयोगे तृतीयार्थे षष्ठो । क तत्प्रापत् ? चंपायां । किंविशिष्टो ? दुरितहरः कर्मध्वंसो | पुनरपि कथंभूतः ? आपदा मंदगतो दुःखानां अवसानं प्राप्तवान् ॥ ३० ॥ मुदितमतिबलमुरारिप्रपूजितो जितकषायरिपुरथ जातः । बृहदुर्जयन्तशिखरे शिखामणित्रिभुवनस्य नेमिर्भगवान् ॥ ३१ ॥
टीका -- मुदितेत्यादि । नेमिर्भगवान्परमपदं प्रापदिति संबन्धः । किंविशिष्ट इत्याह मुदितेत्यादि । मुदिता हृष्टा मतिर्ययोः बलमुरार्योर्बलभद्रनारायणयोस्ताभ्यां प्रकर्षेण परमभक्त्या पूजितः । जिताः कषाया एव रिपवो येन स तथोक्तः । अथ जातः तदनंतरं गतः । क्व ? बृहदुर्जयंतशिखरे । किंविशिष्टः ? शिखामणिः चूडामणिः । कस्य ? त्रिभुवनस्य । नेमिर्भगवान् जातः संपन्नो वा शिखामणिश्चूडामणि: त्रिभुवनस्येति संबंधः ॥ ३१ ॥
पावापुरवरसरसां मध्यगतः सिद्धिवृद्धितपसां महसां । वीरो नीरदनादो भूरिगुणश्चारुशोभामास्पदमगमत् ॥ ३२ ॥
टीका - पावेत्यादि । पुराणां वरं पुरवरं पावानां पुरवरं पावापुरवरं तस्मिन्सरांसि तेषां मध्यं तद्गतः प्राप्तः । सिद्धिरभिप्रेतकार्यनिष्पत्तिः, वृद्धिर्गुणोत्कर्षः, तपोनशनादि । सिद्धवृद्ध इति च क्वचित्पाठः । तत्र सिद्धानि प्रसिद्धानि, वृद्धानि परमप्रकर्षं प्राप्तानि यानि तपांसि इति ग्राह्य ं ? तेषां । तथा महसां तेजसां मध्यगतः । कोसौ ? वीरो वर्धमान । स्वामी । नारदस्य मेघस्य नाद इव नादो यस्यासौ नीरदनादः । भूरयः प्रचुराः गुणाः यस्यासौ भूरिगुणः । चारु शोभनं अनंतं सौख्यं यस्मिस्तत् आस्पदं स्थानं । अगमद् गतवान् ॥ ३२ ॥
For Private And Personal Use Only