________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नंदीश्वरभक्तिः।
भवन्ति । एतैरधिकाः कोट्योष्टौ अत्र जगत्त्रये तत्संख्या प्रोक्ता । ८५६६७४८१ एतावन्त्येव प्रोक्तपरिमाणान्येव । कानि ? भवनानि । कथंभूतानि ? अकृत्रिमाणि । केषां ? जिनेशिनां अहं तां। किंविशिष्टानां ? सतां प्रशस्तानां । क ? भुवनत्रितये । किंविशिष्टानि ? त्रिभुवनसुरसमिति. समय॑मानसत्प्रतिमानि त्रिभुवने सुराः तेषां समितिः समूहः तया समय॑मानाः सत्प्रतिमाः शोभनप्रतिमा येषु तानि ॥८-६ ॥
वक्षाररुचाकुंडलरौप्यनगोत्तरकुलेषुकारनगेषु । कुरुषु च जिनभवनानि त्रिशतान्यधिकानि तानिषद्विशत्या।।१०
टीका-वक्षारेत्यादि । वक्षारपर्वता एकैकस्मिन्विदेहे षोडश चत्वारो गजदन्ताश्चति पंचसुविदेहेषु शतमेकं भवनानां १०० रुचकद्वीपवर्तिनि रुचके, कुंडलद्वीपवर्तिनि कुंडले मानुषोत्तरवद्वलयाकृतौ प्रत्येक चत्वारि । रौप्यनगा विजयााः सप्ततिशतं तत्र सप्ततिशतं भवनानां । उत्तरनगेषु मानुषोत्तरे चतुर्पु दिनु चत्वारि । कुलनगेषु हिमवदादिषु षट्कुलपर्वतेषु त्रिंशत्सु त्रिंशद्भवनानि । इषुकारनगेषु चतुषु चत्वारि । कुरुषु च उत्तरकुरुषु देवकुरुषु च दश जिनभवनानि एवं समुदितानि षड्विंशत्रिशतानि भवंति। तान्येव नंदीश्वरद्विपंचाशचैत्यालयैः पंचमेरूणां अशीतिचैत्यालयैश्च सहितानि प्रागुक्ताष्टपंचाच्चतुःशतानि भवति ॥ १०॥
नंदीश्वरसवीपे नंदीश्वरजलधिपरिवृते धृतशोमे। चन्द्रकरनिकरसंनिभरुन्द्रयशोविततदिङ्महीमंडलके ॥ ११ ॥ तत्रत्यांजनदधिमुखरनिकरपुरुनगवराख्यपर्वतमुख्याः । प्रतिदिशमेषामुपरि त्रयोदशेन्द्रार्चितानि जिनभवनानि ॥१२॥
टीका-नंदीश्वरेत्यादि । नंदीश्वराख्योऽष्टमः सन् शोभनो द्वीपोऽस्ति तस्मिन् । नंदीश्वरजलधिपरिवृते नंदीश्वरसमुद्रपरिवेष्टिते । धृतशोभे-धृता शोभा येनासौ धृतशोभः तस्मिन् । चंद्रकरेत्यादि-चंद्रस्य कराः किरणा तेषां निकरः समूहः तेन संनिभं सदृशं यदुन्द्रं महद्यशस्तेन
For Private And Personal Use Only