________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नंदीश्वरभक्तिः ।
काः पुनस्ताः कोट्यः कियन्त्यः प्रोक्ताः -- कथिताः ७७२००००० । केषां ? भुवनानां चैत्यालयानां । किंविशिष्टानां ? भवनानां अश्रयाणां । केषां ? भूरितेजसां ॥३॥
त्रिभुवनेत्यादिना व्यंतराणां चैत्यालयसंख्यां प्ररूपयति-त्रिभुवनभूतविभूनां संख्या तीतान्यसंख्यगुणयुक्तानि । त्रिभुवनजननयनमनः प्रियाणि भवनानि भौमविबुधनुतानि ॥ ४ ॥ टोका - भवनानि जिनगृहाणि । कथंभूतोनि १ भौमविबुधनुतानि - भूमौ भवा भौमाः ते च ते विबुधाश्च व्यंतर देवास्तैर्नुतानि स्तुतानि । पुनरपि कथंभूतानि ? त्रिभुवनजननयमनः प्रियाणि-त्रिभुवनजननयनमनसां वल्लभानि । केषां तानि ? त्रिभुवनभूतविभूनां त्रिभुवने भूतानि प्राणिनस्तेषां विभवो नाथाः जिनाः तेषां । किंविशिष्टानि तानि ? संख्यातीतानि । एतत्परिज्ञानार्थं असंख्यगुणयुक्तानि इत्याह श्रसंख्यातमानावच्छिन्नानीत्यर्थः ॥ ४ ॥
यावन्तीत्यादिना ज्योतिषां चैत्यालयान्स्तौति
१३५
यावन्ति सन्ति कान्तज्योतिर्लोकाधिदेवतामिनुतानि । कल्पेऽनेक विकल्पे कल्पातीतेऽहमिन्द्र कल्पेऽनल्पे ॥ ५ ॥ विंशतिरथ त्रिसहिता सहस्रगुणिता च सप्तनवतिः प्रोक्ता । चतुरधिकाशीतिरतः पंचकशून्येन विनिहतान्यनघानि ॥ ६ ॥
For Private And Personal Use Only
टीका - यावन्ति यत्परिमाणानि असंख्यातमानावच्छिन्नानि । संति विद्यन्ते । किंविशिष्टानीत्याह कांतेत्यादि - ज्योतिषां लोको ज्योतिर्लोकः तस्य तस्मिन्वा अधिकृता अधिका वा देवता उत्तमदेवा इत्यर्थः । कान्ताः कमनीयाः ताश्च ता ज्योतिर्लोकाधिदेवताश्च ताभिरभितानि । कल्पेत्यादिना कल्पवासिनां कल्पातीतानां चैत्यालयसंख्यां कथयति — कल्पशब्देन सौधर्मादयोऽच्युतान्ता गृह्यते । कथंभूतेऽनेकविकल्पे अनेकभेदके । कल्पातीते नवत्रैवेयकनवानुदिश पंचानुत्तरलक्षणे ।