SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृत-निर्वाणभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir गोम्मटदेगं गंदे पंचशतधनुर्देद्दोच्चं तं । देवाः कुर्वन्ति वृष्टि केशरकुसुमानां तस्योपरि || णिवाणठाण जाणिचि अइसयठाणाणि अइसये सहिया । संजाद मिच्चलोए सच्चे सिरसा णमंसामि ॥ ७ ॥ २३३ निर्वाणस्थानानि यान्यपि अतिशयस्थानानि श्रतिशयेन सहितानि । संजातानि मर्त्यलोके सर्वाणि शिरसा नमस्यामि || जो जण पढड् तियालं णिव्वुइकडंपि भावसुद्धीए । भुंजदि परसुरसुक्खं पच्छा सो लहइ णिव्वाणं ॥ ८ ॥ यो जनः पठति त्रिकालं निर्वाणकांडमपि भावशुद्धया । भुनक्ति नरसुरसुखं पश्चात्स लभते निर्वाणम् | अश्चलिका— For Private And Personal Use Only इच्छामि भंते ! परिणिव्वाणभत्तिकाउस्सगो कओ तस्सालोचेउं । इमम्मि अवसप्पिणीए चउत्थसमयस्स पच्छिमे भाए आहुहमासहीणे वासच उक्कम्मि सेसकम्मि, पावाए णयरीए कत्तियमासस्स किण्हच उद्दसिए रत्तीए सादीए णक्खते पच्चूसे भयवदो महादिमहावीरो वड्ढमाणो सिद्धिं गदो, तिसुवि लोएसु भवणवा. सेयवाणविंतरजोयिसिध कप्पवासियत्ति चउन्त्रिहा देवा सपरिवारा दिव्वेण गंधेण, दिव्वेण पुप्फेण, दिव्वेण धूवेण, दिव्वेण चुण्णेण, दिव्वेण वासेण, दिव्वेण ण्हाणेण, णिच्चकाल अच्चति, पूजति, वंदंति, णमंसंति, परिणिव्वाण महाकल्लाणपुज्ज करेंति, अहमवि इह सन्तो तत्थ संताई णिच्चकालं अंचेमि, पूजेमि, वंदामि, मंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं । ३०
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy