SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ क्रिया-कलापे पासं तह अहिणंदण णायद्दहि मंगलाउरे वंदे । अस्सारम्भे पट्टणि मुणिसुवओ तहेव वंदामि ॥१॥ पावं तथा अभिनंदनं नागद्रहे मंगलापुरे वंदे । आशारम्ये पट्टने मुनिसुव्रतं तथैव वंदे ॥ १॥ बाहुबलि तह वंदमि पोदनपुर हत्थिनापुरे वंदे । संती कुंथुव अरिहो वाराणसीए सुपास पासं च ॥२॥ बाहुबलिनं तथा वंदामि पोदनपुरे हस्तिनापुरे वंदे । शान्ति कुंथुमरं वाराणस्यां सुपार्श्वपाश्वा च ॥२॥ महुराए अहिछित्ते वीरं पासं तहेव वंदामि । जंबुमुर्णिदो वंदे णिव्वुइपत्तोवि जंबुवणगहणे ॥ ३ ॥ मथुरायां अहिच्छत्रे धीरं पार्श्व तथव चंदे। जंबुमुनीन्द्रं वंदे निवृतिप्राप्तमपि जंबुननगहने ॥३॥ पंचकल्लाणठाणइ जाणिवि संजादमञ्चलोयम्मि । मणवयणकायसुद्धो सब्वे सिरसा णमंसामि ॥ ४ ॥ पंचकल्याणस्थानानि यान्यपि संजातानि मर्त्यलोके । मनोवचनकायशुद्धः सर्वाणि शिरसा नमस्यानि ॥४॥ अग्गलदेवं वंदमि वरणयरे णिवणकुंडली वंदे । पास सिरिपुरि वंदमि लोहागिरिसंखदीवम्मि ॥ ५ ॥ अर्गलदेवं वंदे वरनगरे निकट कुंडलिनं वंदे । पाव श्रीपुरे वंदे लोहागिरिशंखद्वीपे ॥ ५॥ गोम्मटदेवं वंदमि पंचसयं धणुहउच्च तं । देवा कुर्णति वुट्टी केसरकुसुमाण तस्स उवरिम्मि ॥ ६॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy