________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
क्रिया-कलापे
पासं तह अहिणंदण णायद्दहि मंगलाउरे वंदे । अस्सारम्भे पट्टणि मुणिसुवओ तहेव वंदामि ॥१॥ पावं तथा अभिनंदनं नागद्रहे मंगलापुरे वंदे ।
आशारम्ये पट्टने मुनिसुव्रतं तथैव वंदे ॥ १॥ बाहुबलि तह वंदमि पोदनपुर हत्थिनापुरे वंदे । संती कुंथुव अरिहो वाराणसीए सुपास पासं च ॥२॥
बाहुबलिनं तथा वंदामि पोदनपुरे हस्तिनापुरे वंदे ।
शान्ति कुंथुमरं वाराणस्यां सुपार्श्वपाश्वा च ॥२॥ महुराए अहिछित्ते वीरं पासं तहेव वंदामि । जंबुमुर्णिदो वंदे णिव्वुइपत्तोवि जंबुवणगहणे ॥ ३ ॥
मथुरायां अहिच्छत्रे धीरं पार्श्व तथव चंदे।
जंबुमुनीन्द्रं वंदे निवृतिप्राप्तमपि जंबुननगहने ॥३॥ पंचकल्लाणठाणइ जाणिवि संजादमञ्चलोयम्मि । मणवयणकायसुद्धो सब्वे सिरसा णमंसामि ॥ ४ ॥ पंचकल्याणस्थानानि यान्यपि संजातानि मर्त्यलोके ।
मनोवचनकायशुद्धः सर्वाणि शिरसा नमस्यानि ॥४॥ अग्गलदेवं वंदमि वरणयरे णिवणकुंडली वंदे । पास सिरिपुरि वंदमि लोहागिरिसंखदीवम्मि ॥ ५ ॥
अर्गलदेवं वंदे वरनगरे निकट कुंडलिनं वंदे । पाव श्रीपुरे वंदे लोहागिरिशंखद्वीपे ॥ ५॥ गोम्मटदेवं वंदमि पंचसयं धणुहउच्च तं । देवा कुर्णति वुट्टी केसरकुसुमाण तस्स उवरिम्मि ॥ ६॥
For Private And Personal Use Only