SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar प्राकृत-निर्वाणमक्तिः । वसत्थलम्मि नयरे पच्छिमभायश्मि कुंथुगिरिसिहरे । कुलदेसभूसणमुणी णिवाण गया णमो तेसि ॥१७॥ वंशस्थले नगरे पश्चिमभागे कंथुगिरिशिखरे। कुलदेशभूषणमुनी निर्वाणं गतौ नमस्ताभ्याम् ॥ १७ ।। जसहररायस्स सुआ पंचसया कलिंगदेसम्मि । कोडिसिलाए कोडिमुणी णिवाण गया णमो तेसिं ॥१८॥ यशोधरराजस्य सुताः पंचशतानि कलिंगदेशे। कोटिशिलायां कोटिमुनयः निर्वाणं गता नमस्तेभ्यः ॥१८॥ पासस्स समवसरणे गुरुदत्तवरदत्तपंचरिसिपमुहा । गिरिसिंदे गिरिसिहरे णिव्वाण गया णमो तेसि ॥१९॥ पार्श्वस्य समवसरणे गुरुदत्तवरदत्तपंचर्षिप्रमुखाः । गिरिसिंदे गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ॥१६॥ जे जिणु जित्थु तत्था जे दु गया णिव्वुदि परमं । ते वंदामि य णिच्च तियरणसुद्धो णमंसामि ॥२०॥ ये जिना यत्र तत्र ये तु गता निवृति परमां । तान् वंदामि च नित्यं त्रिकरणशुद्धो नमस्यामि ॥२०॥ सेसाणं तु रिसीणं णिवाणं जम्मि जम्मि ठाणम्मि । ते हं वंदे सव्वे दुक्खक्खयकारणहाए ॥२१॥ शेषाणां तु ऋषीणां निर्वाणं यस्मिन् यस्मिन् स्थाने । तानहं घंदे सर्वान् दुःखक्षयकारणार्थं ॥ २१ ॥ १-'वंसत्थलवरणियडे' पुस्तकान्तरे पाठः । २-'सहियावरदत्तमुणिवरापंच' पुस्तकान्तरे पाठः।३-अस्या अग्रे इयमपि पुस्तकान्तरे विझाचलम्मि रणे मेहणादो इंदजयलहियं । प्रेघवरणामतित्थं ? णिव्वाण गया णमो तेसिं ॥१॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy