________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
प्राकृत-निर्वाणमक्तिः ।
वसत्थलम्मि नयरे पच्छिमभायश्मि कुंथुगिरिसिहरे । कुलदेसभूसणमुणी णिवाण गया णमो तेसि ॥१७॥
वंशस्थले नगरे पश्चिमभागे कंथुगिरिशिखरे।
कुलदेशभूषणमुनी निर्वाणं गतौ नमस्ताभ्याम् ॥ १७ ।। जसहररायस्स सुआ पंचसया कलिंगदेसम्मि । कोडिसिलाए कोडिमुणी णिवाण गया णमो तेसिं ॥१८॥
यशोधरराजस्य सुताः पंचशतानि कलिंगदेशे।
कोटिशिलायां कोटिमुनयः निर्वाणं गता नमस्तेभ्यः ॥१८॥ पासस्स समवसरणे गुरुदत्तवरदत्तपंचरिसिपमुहा । गिरिसिंदे गिरिसिहरे णिव्वाण गया णमो तेसि ॥१९॥ पार्श्वस्य समवसरणे गुरुदत्तवरदत्तपंचर्षिप्रमुखाः ।
गिरिसिंदे गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ॥१६॥ जे जिणु जित्थु तत्था जे दु गया णिव्वुदि परमं । ते वंदामि य णिच्च तियरणसुद्धो णमंसामि ॥२०॥
ये जिना यत्र तत्र ये तु गता निवृति परमां ।
तान् वंदामि च नित्यं त्रिकरणशुद्धो नमस्यामि ॥२०॥ सेसाणं तु रिसीणं णिवाणं जम्मि जम्मि ठाणम्मि । ते हं वंदे सव्वे दुक्खक्खयकारणहाए ॥२१॥
शेषाणां तु ऋषीणां निर्वाणं यस्मिन् यस्मिन् स्थाने । तानहं घंदे सर्वान् दुःखक्षयकारणार्थं ॥ २१ ॥
१-'वंसत्थलवरणियडे' पुस्तकान्तरे पाठः । २-'सहियावरदत्तमुणिवरापंच' पुस्तकान्तरे पाठः।३-अस्या अग्रे इयमपि पुस्तकान्तरे
विझाचलम्मि रणे मेहणादो इंदजयलहियं । प्रेघवरणामतित्थं ? णिव्वाण गया णमो तेसिं ॥१॥
For Private And Personal Use Only