________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
क्रिया-कलापे
रेवानयास्तीरे पश्चिमभागे सिद्धवरकूटे ।
द्वौ चक्रिणौ दश कंदर्पाः सार्धत्रयकोटिनिवृतान्वंदे ॥ १९ ॥ वडवाणीवरणयरे दक्षिणभायम्मि चूलगिरिसिहरे । इंजियकुंभयण्णो णिव्वाण गया पामो तेसिं ॥१२॥
वडवाणीवरनगरे दक्षिणभागे चूलगिरिशिखरे। इन्द्रजित्कंभकरें निर्वाणं गतौ नमस्ताभ्यां ।। १२ ।। पावागिरिवरसिहरे सुवण्णभद्दाइमुनिवरा चउरो। चलणाणईतडग्गे णिवाण गया णमो तेसि ॥१३॥ पावागिरिवरशिखरे सुवर्णभद्रादिमुनिघराश्चत्वारः ।
चलनानदीतटाने निर्वाणं गता नमस्तेभ्यः ॥ १३ ॥ फलहोडीवरगामे पच्छिमभायम्मि दोणगिरिसिहरे । गुरुदत्ताइनुर्णिदा णिवाण गया णमो तेसिं ॥१४॥ फलहोडीवरग्रामे पश्चिमभाग द्रोणगिरिशिखरे ।
गुरुदत्तादिमुनीन्द्रा निर्वाणं गता नमस्तेभ्यः ॥१४॥ पायकुमारमुणिंदो वालि महावालि चेव अज्ञया । अहावयगिरिसिहरे णिव्वाण गया णमो तेसि ॥१५॥ नागकुमारमुनीन्द्रो बालिमहाबालिश्चव श्राध्येयाः ।
अष्टापदगिरिशिखरे निर्वाणं गता नमस्तेभ्यः ॥१५॥ अचलपुरबरणयरे ईसाणभाए मेढगिरिसिहरे। आहुदृयकोडीओ णिव्याण गया णमो तेसि ॥१६॥
अचलपुरवरनगरे ईशानभागे मेढगिरिशिखरे । सार्धत्रयकोट्य निर्वाणं गता नमस्तेभ्यः ॥ १६ ॥ १-गाथेयं पुस्तकान्तरे नास्ति ।
For Private And Personal Use Only