________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राकृत-निर्वाणभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
पंडुसुतास्त्रयो जनाः द्रविडनरेंद्राणां अष्टकोट्यः । शत्रुंजयगिरिशिखरे निर्वाणं गता नमस्तेभ्यः ॥ ॥ रामहणू सुग्गीवो गवयगवक्खो य णीलमहणीलो । वणवदीकोडीओ लुंगीगिरिणिन्बुदे वंदे ||८||
रामहनू सुग्रीवा: गवयगवाख्यौ च नीलमहानीलौ । नवनवति कोट्यस्तुंगीगिरिनिवृ तान्धंदे ॥ ८ ॥ अंगणंगकुमारा विक्खापंचद्धको डिरिसिसहिया । सुवण्णगिरिमत्थयत्थे णिव्वाण गया णमो तेसिं ॥९॥
२२६
अंगानंगकुमारौ विख्यातपंचार्धकोटिऋषिसहिताः । सुवर्णगिरिमस्तकस्थे निर्वाणं गता नमस्तेभ्यः ॥ ६ ॥ दहमुहरायस्स सुआ कोडी पंचद्धमुणिवरे सहिया | रेवाउयम्मि तीरे णिव्वाण गया णमो तेसिं ॥१०॥
दशमुखराजस्य सुताः कोटी पंचार्धमुनिवरैः सहिताः । रेवोभयस्मिन् तीरे निर्वाणं गता नमस्तेभ्यः ||१०|| tarure तीरे पच्छिमभायम्मि सिद्धवरकूटे | दो चक्की दह कप्पे आय को डिणिबुदे वंदे ॥ ११ ॥
६
For Private And Personal Use Only
१ - 'रामो सुग्गीव हओ' -- पुस्तकान्तरे । २ - 'यांगागंग' - पु० । ३ - सुवरण वरगिरिसिहरे पु० । ४ – गाथेयं पुस्तकान्तरे नास्ति । ५- पुस्तकान्तरे इमे द्वे गाथे ते चान्ते
रेवाडम्म तीरे दक्खिणभायम्मि सिद्धवरकूडे ।
कोडीओ व्विाण गया णमो तेसिं ॥१॥ रेवाडम्मि तीरे संभवनाथस्स केवलुप्पत्ती | eggsोडीओ व्विाण गया णमो तेसिं ||२|| ६ -- गाथेयं पुस्तकान्तरे नास्ति ।