SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir अष्टापदे वृषभपायां वासुपूज्यजिननाथः । ऊर्ज्जयन्ते नेमिजिनः पावायां निवृतो महावीरः ॥ १ ॥ वीसं तु जिणवरिंदा अमरासुरंवंदिदा धुद किलेसा । सम्मेदे गिरिसिहरे णिव्वाण गया णमो तेसिं ॥२॥ विंशतिस्तु जिनवरेंद्रा : अमरासुरवन्दिता धुतक्लेशाः । सम्मेदे गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ||२|| सत्तेव य बलभद्दा जदुवणरिंदाण अहकोडीओ | गजपंथे गिरिसिहरे णिव्वाण गया णमो तेसिं ॥३॥ सप्त च बलभद्रा यदुपनरेन्द्राणां श्रष्टकोट्यः । गजपंथे गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ||३|| वरदत्तो य वरंगो सायरदत्तो य तारवरणयरे । आयकोडीओ णियाण गया णमो तेसिं ॥ ४ ॥ वरदत्तश्च वराङ्गः सागरदत्तश्च तारवरनगरे | सात्र कोट्यो निर्वारणं गता नमस्तेभ्यः ||४|| मिसामी पज्जुण्णो संयुकुमारो तहेव अणिरुद्धो । बाहत्तरकोडीओ उज्जन्ते सत्तसया वंदे ॥ ५ ॥ नेमिस्वामी प्रद्युम्नः शंबुकुमारस्तथानिरुद्धश्च । द्वासप्ततिकोट्यः ऊर्जयन्ते सप्तशतानि वन्दे ॥५॥ रामसुआ बिष्णि जणा लाडणरिंदाण पंचकोडीओ । पावाए गिरिसिहरे णिव्वाण गया णमो तेसिं ॥ ६॥ रामसुतौ द्वौ जनौ लाटनरेन्द्राणां पंचकोट्यः । पावायां गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ||६|| पंडुसुआ तिणि जणा दविडणरिंदाण अहकोडीओ । सित्तुंजेगिरिसिहरे णिव्वाण गया णमो तेसिं ॥ ७ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy