________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
अष्टापदे वृषभपायां वासुपूज्यजिननाथः ।
ऊर्ज्जयन्ते नेमिजिनः पावायां निवृतो महावीरः ॥ १ ॥ वीसं तु जिणवरिंदा अमरासुरंवंदिदा धुद किलेसा । सम्मेदे गिरिसिहरे णिव्वाण गया णमो तेसिं ॥२॥
विंशतिस्तु जिनवरेंद्रा : अमरासुरवन्दिता धुतक्लेशाः । सम्मेदे गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ||२|| सत्तेव य बलभद्दा जदुवणरिंदाण अहकोडीओ | गजपंथे गिरिसिहरे णिव्वाण गया णमो तेसिं ॥३॥
सप्त च बलभद्रा यदुपनरेन्द्राणां श्रष्टकोट्यः । गजपंथे गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ||३|| वरदत्तो य वरंगो सायरदत्तो य तारवरणयरे । आयकोडीओ णियाण गया णमो तेसिं ॥ ४ ॥
वरदत्तश्च वराङ्गः सागरदत्तश्च तारवरनगरे | सात्र कोट्यो निर्वारणं गता नमस्तेभ्यः ||४|| मिसामी पज्जुण्णो संयुकुमारो तहेव अणिरुद्धो । बाहत्तरकोडीओ उज्जन्ते सत्तसया वंदे ॥ ५ ॥
नेमिस्वामी प्रद्युम्नः शंबुकुमारस्तथानिरुद्धश्च । द्वासप्ततिकोट्यः ऊर्जयन्ते सप्तशतानि वन्दे ॥५॥ रामसुआ बिष्णि जणा लाडणरिंदाण पंचकोडीओ । पावाए गिरिसिहरे णिव्वाण गया णमो तेसिं ॥ ६॥
रामसुतौ द्वौ जनौ लाटनरेन्द्राणां पंचकोट्यः । पावायां गिरिशिखरे निर्वाणं गता नमस्तेभ्यः ||६|| पंडुसुआ तिणि जणा दविडणरिंदाण अहकोडीओ । सित्तुंजेगिरिसिहरे णिव्वाण गया णमो तेसिं ॥ ७ ॥
For Private And Personal Use Only