________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृत-निर्वाणभक्तिः। .mmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww.nam जगति । पिष्टः कर्ता स्वभावसिद्धमाधुर्यादधिकं यथा भवत्येवं मधुरता माधुर्यमुपयोति गच्छति । यद्वयथा तद्वत्तथैव पुण्यपुरुषैः तीर्थकरदेवा. दिभिः । उषितानि सेवतानि । नित्यं सर्वदा । जगतां जगद्वर्तिनां प्राणिनां । पावनानि पवित्रताहेतुभूतपुण्यावाप्तिनिमित्तानि ॥ ११ ॥
उक्तमर्थमुपसंहृत्य स्तोता स्तुतेः फलं याचतेइत्यर्हतां शमवतां च महामुनीनां
प्रोक्ता मयात्र परिनिवृतिभूमिदेशाः । ते मे जिना जितमया मुनयश्च शांता ___दिश्यासुराशु सुगति निरवद्यसौख्याम् ।। १२ ।।
टीका-इतीत्याद्याह । इत्येवमुक्तप्रकारेण। अहंतां चतुर्विंशतितीर्थकराणां शमवतां च परमोपशमयुक्तानां । महोमुनीनां गणधरदेवादीनां । प्रोक्ताः प्रतिपादिताः। केन ? मया। के ते ? परिनितिभूमिदेशाः निर्वाणभूमिप्रदेशाः । ते प्रतिपादितनिर्वाणभूमिप्रदेशाः जिनाः । जितभयाः शांताश्च मुनयः । मे स्तोतुः । दिश्यासुः देयासुः। श्राशु शीघ्रं । सुगति मुक्तिं । निरवद्यसौख्यां निरवयं निर्वाधं सौख्यं यस्यामिति ॥१२।।
माकृत-निर्वाणमाक्ति।
अहास्यम्मि उसहो चंपाए वासुपुज्जजिणणाहो। उज्जते णेमिजिणो पावाए णिव्वुदो महावीरो ॥१॥
१-अस्याः भक्तेः समावेशः स्वकीयक्रियाकलापे न कृतः टीकाकर्ता अतोऽस्याष्टीका नास्ति । किन्तु अन्यस्मिन् भक्तिपाठे अस्याः पाठो दरीदृश्यते अतोऽस्या अत्र सन्निवेशो विहितः । टीका तु सुगमत्वाम कता इति भाति । प्रतिप्रति अस्याः पाठोपि भिन्न एव ।
For Private And Personal Use Only