SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ क्रिया-कलापे शत्रुजये नगवरे दमितारिपक्षाः पंडोः सुताः परमनिर्वृतिमभ्युपेताः । तुंग्यां तु संगरहितो बलभद्रनामा नद्यास्तटे जितरिपुश्च सुवर्णभद्रः ॥ ८॥ द्रोणीमति प्रबलकुंडलमेके च वैभारपर्वततले वरसिद्धकूटे। ऋष्यद्रिके च विपुलाद्रिबलाहके च विंध्ये च पौदनपुरे वृषदीपके च ॥९॥ सद्याचले च हिमवत्यपि सुप्रतिष्ठे दंडात्मके गजपथे पृथुसारयष्टौ । ये साधवो हतमलाः सुगति प्रयाताः स्थानानि तानि जगति प्रथितान्यभूवन् ॥१०॥ टोका-शत्रुजय इत्याचाह । पंडोः सुताः पांडवाः। शत्रुजये नगवरे गिरिवरे। परमनिर्वृतिं परां मुक्तिं । अभ्युपेताः संप्राप्ताः । दमितारिपक्षा निर्जितशत्रुवर्गाः । संगरहितो निग्रंथः । प्रवरकुडलमेढ़के च प्रवरकुंडले प्रवरमेढ़के च । ऋष्यद्रिके श्रवणगिरौ। सुगतिं मुक्तिं । प्रथितानि प्रख्यातानि । अभूवन संजातानि 14-६-१०॥ इक्षोर्विकाररसपृक्तगुणेन लोके पिष्टोधिकं मधुरतामुपयाति यद्वत् । तद्वच्च पुण्यपुरुषैरुषितानि नित्यं स्थानानि तानि जगतामिह पावनानि ॥ ११ ॥ टीका-इक्षोरित्यादि । इक्षोर्विकारः गंडकानां विकारः स चासौ रसश्च यदि वा इक्षोरिचुरसस्य विकारो विकारभूतो यो रसो गुडादिः । तस्य पृक्तः पिष्टे संसृष्टः स चासौ गुणश्च माधुर्यलक्षणस्तन लोके For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy