SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww ६-निर्वाणभक्तिः Coron विबुधपतिखगपनरपतिधनदोरगभूतयक्षपतिमहितम् । अतुलसुखविमलनिरुपमशिवमचलमनामयं संप्राप्तम् ॥१॥ कल्याणैः संस्तोष्ये पंचभिरनघं त्रिलोकपरमगुरुम् । भव्यजनतुष्टिजननैर्दुरवापैः सन्मति भक्त्या ॥२॥ टीका-संस्तोष्ये इति द्वितीयार्यागतेन क्रियापदेनाभिसम्बन्धः । के ? सन्मतिं अंतिमतीर्थकरदेवं । कया ? भक्त्या । कैः कृत्वा संस्तोष्ये ? कल्याणैः । किविशिष्टः ? पंचभिर्गर्भावतारजन्माभिषेकनिःक्रमण ज्ञानल. क्षणैः ? पुनरपि किंविशिष्टैः? भव्यजनतुष्टिजननैः-भव्यजनसंतोषकरैः । दुरवापैः-महता कष्टेन प्राप्यैः कथंभूतं सन्मतिं ? अनघं–निःपापं श्रत एव त्रिलोकपरमगुरु । पुनरपि कथंभूतमित्याह विबुधेत्यादि-विबुधा देवाः तेषां पतय इंद्राः, खे गच्छन्ति इति खगाः विद्याधरास्तान्पाति रक्षति इति खगपाः विद्याधरचक्रवर्तिनः,नरपतयश्चक्रवर्तिनः, धनदाश्च उरगाश्च भूतानि च यक्षाश्च तेषां पतयस्तैर्महितं पूजितं । तथा संप्राप्त। किं तदित्याहअतुलं अनुपमं सुखं यत्र तञ्च तद्विमलं च विनष्टकर्ममलं च अतएव निरुपम, तञ्च तच्छिवं च निर्वाणं अचलं हीनाधिकसुखादिस्वरूपरहितं । यदि वा न चलति न नश्यति इत्यचलं अनेन मुक्तः पुनः कदाचित्संसारे परिभ्रमति इति वैशेषिकादिमतं निरस्तं तद्भ्रमणे कारणाभावात् । तत्र हि प्राणिनां परिभ्रमणे कर्मकारणं न च मुक्तस्य सदस्तीति । अनामयं न विद्यते आमयो व्याधिर्यत्र ॥१-२॥ आषाढसुसितषष्ठ्या हस्तोत्तरमध्यमाश्रिते शशिनि । आयातः स्वर्गसुखं भुक्त्वा पुष्पोत्तराधीशः ॥३॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy