SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृताचार्य भक्तिः । स्ताभिः ? भावियमाणेहि - आविर्भाविकाभिः । कस्याः? सुत्तत्थभावणाएश्रुतार्थ भावनायाः श्रुतज्ञानस्य । मतिपूर्वं श्रुतमिति वचनात् तस्य जनिका न विरुध्यन्ते || || Acharya Shri Kailassagarsuri Gyanmandir तुम्हमित्यादिना स्तोता स्तुतेः फलं याचतेतुलं गुणगणसंथुदि अजाणमाणेण जो मया वुत्तो । देउ मम बोहिलाहं गुरुभत्तिजुदत्थओ णिच्वं ॥ १०॥ युष्माकं गुराग संस्तुतिः श्रजानता यो मयोकः । ददातु मम बोधिलाभं गुरुभक्तियुतस्तवो नित्यम् ॥ २८ टीका - देउ - ददातु। कं ? बोहिलाई बोधिलाभं बोधिशब्देनेह रत्नत्रयं गृह्यते बुध्यते अनंतचतुष्टयं अनुभूयते यन्माहात्म्यादसौ बोधिः रत्नत्रयं तस्य लाभं प्राप्तिं । णिच्चं-सर्वकालं । मम -स्तुतिकर्तुः । कोसौ ? गुरुभत्तिजुदत्थओ - गुर्वी महती भक्तिस्तया युक्तः स्तवः । किं विशिष्टोसौ ? तुम्हंयुष्माकं । गुणगणसंदि - देश कुलजातिशुद्धत्वादिगुणोपेतानां गुणानां गणः संघातस्तस्य संस्तुतिर्व्यावर्णनं यत्र स्तवे । इत्थंभूतः । जो मया वुत्तो- - यः स्तवो मया स्तवकेन उक्तः । कथंभूतेन ? अजाणमाणेभगवद्गुणगणस्तुतिं यथावदजानता ||१०|| अंचलिका इच्छामि भंते! आयरियमत्तिकाउस्सग्गो कम्ओ तस्सालोचेउं, सम्मणाणसम्म सणसम्मचारितजुत्ताणं पंचविहाचाराणं आयरि-याणं, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं, तिरयणगुण-पालणरयाणं सव्वसाहूणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, मसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy