SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१६ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir गगनमिव निरुपलेपाः सागर इव मुनिवृषभाः । seeगुणनिलयानां पादौ प्रणमामि शुद्धमनाः ॥ संसारकाणणे पुण बंभममाणेहिं भव्वजीवेहिं । णिव्वाणस्स हु मग्गो लद्धो तुम्हें पसाएण ||७|| संसारकानने पुनभ्रम्यमानैर्भव्यजीवैः । निवार्णस्य स्फुटं मार्गो लब्धो युष्माकं प्रसादेन ॥ अविशुद्धलेस्सरहिया विसद्धलेस्साहि परिणदा सुद्धा । रु पुण चत्ता धम्मे सुक्के य संजुत्ता ॥ ८ ॥ विशुद्धलेश्यारहिता विशुद्ध लेश्याभिः परिणताः शुद्धाः । रौद्रार्तान्पुनस्त्यक्त्वा धर्म्ये शुक्ले च संयुक्ताः ॥ टीका - बाल इत्यादि । बाल - बालकः वयसा, गुरु-तपसा श्रुतेन बृहत्, बुढ्ढ -- मध्यमवयसः, सेहे - शिक्षकाः, गिलाण - व्याधिपीडिताः, खमणसंजुत्ता - उपवासोपेताः, वट्टावयगा -सन्मार्गे प्रवर्तयितारः, अण्णेअन्यान् शिष्यान् । दुस्सीले चावि जाणित्ता- विरूपकानुष्ठानान् ज्ञात्वा । पसरणभावेण - अकषायपरिया सेन । णिरुवलेवा - निरुपलेपाः अबंधका इत्यर्थः । बंभममाणेहिं- भ्रम्यमानैः । तुम्हें पसाएण- युष्माकं प्रसादेन, सुद्धा - रागद्व परहिताः ॥ ३-८॥ उग्गहईहावायाधारण गुणसंपदेहि संजुत्ता । सुत्तत्थभावणाए भावियमाणे हि वंदामि || ९ || श्रवग्रहेावायधारणागुणसंपद्भिः संयुक्ताः । श्रुतार्थभावनायाः श्राविर्भाविकाभिवंदे ॥ टीका - उग्गहईहावायाधारणगुण संपदेहि संजुत्ता - महावायधारणाः एव गुणाः तासां वा गुणाः यथावत्स्व विषयपरिच्छेदकत्व - धर्मास्तेषां संपदाभिः संयुक्ताः समन्वितास्तान्वंदामि वंदे । कथंभूताभि For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy