________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राकृताचायभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
सगपरसमयविदण्डु आगमहेदूहिं चावि जाणित्ता । सुसमत्था जिगवणे विणये सत्ताणुरूवेण ||२|| स्वकीय परसमयविदः श्रागमहेतुभिः चापि ज्ञात्वा । सुसमर्था जिनवचने विनये स्वानुरूपेण ||
टीका -- सगपरसमयविदरहू - स्वकीय परकीयमतविचारकाः । किं कृत्वा ? जाणित्ता -- जीवादिपदार्थान्ज्ञात्वा । कैः १ आगमहेदूहिं चावि-आगमेन हेतुभिश्चापि । इत्थंभूताश्च संतस्ते । सुसमत्था -- सुसमर्थाः । जिणवयणे - जिनवचनप्रतिपादितार्थसमर्थने सुष्ठु समर्थाः तथा विनये सस्वानुरूपेण सुसमर्थाः ॥ २ ॥
K
बालगुरुबुड्ढसेहे गिलाणथेरे य खमणसंजुत्ता । वायगा अण्णे दुस्सीले चावि जाणित्ता ॥३॥
बालगुरुवृद्ध शिक्षकाः ग्लानस्थविराश्व क्षपणसंयुकाः । प्रवर्तयितारः अन्यान् दुःशीलांश्चापि ज्ञात्वा ॥
वयसमिदिगुत्तिजुत्ता मुत्तिपहे ठावया पुणो अण्णे । अज्झावयगुणणिलये साहुगुणेणावि संजुत्ता ॥ ४ ॥
व्रतसमितिगुप्तियुक्ताः मुक्तिपथे स्थापकाः पुनरन्ये । श्रध्यापकगुणनिलयाः लाधुगुणेनापि संयुक्ताः ॥ उत्तमखमाए पुढवी पसण्णभावेण अच्छजलसरिसा । anaणदणादो अगणी वाऊ असंगादो ||५॥
उत्तमक्षमायाः पृथ्वी प्रसन्नभावेन श्रच्छजलसदृशाः कर्मैधनदद्दनतः अग्निः वायुरसंगांत् ॥ गयणमिव णिरुवलेवा अक्खोहा सायरुव्व मुणिवसहा । एरिस गुणणिलयाणं पायं पणमामि सुद्धमणो ||६||
For Private And Personal Use Only
२१५