SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृताचायभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir सगपरसमयविदण्डु आगमहेदूहिं चावि जाणित्ता । सुसमत्था जिगवणे विणये सत्ताणुरूवेण ||२|| स्वकीय परसमयविदः श्रागमहेतुभिः चापि ज्ञात्वा । सुसमर्था जिनवचने विनये स्वानुरूपेण || टीका -- सगपरसमयविदरहू - स्वकीय परकीयमतविचारकाः । किं कृत्वा ? जाणित्ता -- जीवादिपदार्थान्ज्ञात्वा । कैः १ आगमहेदूहिं चावि-आगमेन हेतुभिश्चापि । इत्थंभूताश्च संतस्ते । सुसमत्था -- सुसमर्थाः । जिणवयणे - जिनवचनप्रतिपादितार्थसमर्थने सुष्ठु समर्थाः तथा विनये सस्वानुरूपेण सुसमर्थाः ॥ २ ॥ K बालगुरुबुड्ढसेहे गिलाणथेरे य खमणसंजुत्ता । वायगा अण्णे दुस्सीले चावि जाणित्ता ॥३॥ बालगुरुवृद्ध शिक्षकाः ग्लानस्थविराश्व क्षपणसंयुकाः । प्रवर्तयितारः अन्यान् दुःशीलांश्चापि ज्ञात्वा ॥ वयसमिदिगुत्तिजुत्ता मुत्तिपहे ठावया पुणो अण्णे । अज्झावयगुणणिलये साहुगुणेणावि संजुत्ता ॥ ४ ॥ व्रतसमितिगुप्तियुक्ताः मुक्तिपथे स्थापकाः पुनरन्ये । श्रध्यापकगुणनिलयाः लाधुगुणेनापि संयुक्ताः ॥ उत्तमखमाए पुढवी पसण्णभावेण अच्छजलसरिसा । anaणदणादो अगणी वाऊ असंगादो ||५॥ उत्तमक्षमायाः पृथ्वी प्रसन्नभावेन श्रच्छजलसदृशाः कर्मैधनदद्दनतः अग्निः वायुरसंगांत् ॥ गयणमिव णिरुवलेवा अक्खोहा सायरुव्व मुणिवसहा । एरिस गुणणिलयाणं पायं पणमामि सुद्धमणो ||६|| For Private And Personal Use Only २१५
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy