________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
क्रिया-कलापे
अभिनौमि सकलकलुषप्रभवोदयजन्मजरामरणबंधनमुक्तान शिवमचलमनधमक्षयमव्याहतमुक्तिसौख्यमस्त्विति सततम् ।११
टीका-ईदृशेत्यादि । ईदृशगुणैःप्राक्प्रतिपादितप्रकारगुणैः संपन्नान्युक्तान् । यतो युष्मान्भगवतस्ततोऽभिनौमि । कया ?भक्त्या । विशालया महत्या । स्थिराः परीषहादिभ्यो अक्षोभा योगा मनोवाकायाः येषां । विधिना आचार्यभक्त्यादिप्रकारेण । अनारतं-अनवरतं अप्रथान्सकलगुणोपेततया प्रधानभूतान् । कथं अभिनौमि ? इत्याह मुकुलीकृते त्यादि-सुगमं । पुनरपि किंविशिष्टान्युष्मानित्याह सकलेत्यादि-कलुषात्कर्मणः प्रभव उदयो येषां तानि च तानि जन्मजरामरणानि च सकलानि च तानि तानि च तेषां बंधनं प्रबंधः संबंधो वा तेन मुक्तान रहितान् । किमर्थं सततमभिनौमीत्याह शिवमित्यादि--मुक्तिसौख्यमस्त्वित्येवमर्थं । किं विशिष्ट तत् ? शिवं-प्रशस्तं । अचलं--हीनाधिकभावरहितं । अनघं-निर्दोषं । अक्षयं-अविनश्वरं । अव्याहतं--विगतवाधमिति ॥१०--११॥
माकृताचार्यभक्तिः । Coron
देसकुलजाइसुद्धा विसुद्धमणवयणकायसंजुत्ता। तुम्हं पायपयोरुहमिह मंगलमत्थु मे णिच्च ॥१॥ देशकुलजातिशुद्धाः विशुद्धमनोवचनकायसंयुक्ताः। युष्माकं पादपयोरुहं इह मगलं अस्तु मे नित्यम् ।।१।।
टीका-देशकुलेत्यादि गाथाबन्धः। कुलं पितृपक्षः। जातिर्मातपचः । तुम्हें युष्माकं । अत्थु मे णिच्च-अस्तु मम नित्यं ॥१॥
For Private And Personal Use Only