________________
Shri Mahavir Jain Aradhana Kendra
२१०
www.kobatirth.org
क्रिया-कलापे-
Acharya Shri Kailassagarsuri Gyanmandir
चतुःपथे स्थिताः । पुनरपि कथंभूताः ? शोषितगात्रयष्टयः । कैः १ अनिलैः वायुभिः । किंविशिष्टैरित्याह अविरतेत्यादि - अविरतं निरंतरं बहुलं प्रचुरं तुहिनकरणवारि हिमबिन्दुजलं येषां तैः । त्रिपपत्रपातनैःवृक्षपत्रपातनैः । अनवरतप्रमुक्तसात्काररवैः - अनवरतं संततं प्रकृष्टो महान्मुक्तः सात्काररूपो वः शब्दो यैः । परुषैः - निष्ठुरैः इत्थंभूताः संतोऽपि धृतिकबलावृताः एतां सुखेन गमयन्ति ॥ ७ ॥
इतीत्यादिना स्तोता स्तुतेः फलं याचते - भद्रिका | इति योगत्रयधारिणः सकलतपः शालिनः प्रवृद्धपुण्यकायाः । परमानंदसुखषिणः समाधिमग्रयं दिशंतु नो भदन्ताः ॥ ८॥
टीका - एवं उक्तप्रकारेण | योगत्रयधारिणः - आतापनवृक्षमूल चतुःपथावस्थिताः मनोवाक्कायनिरोधकारिणः । सकलतपः शालिनःसकलं बाह्य अभ्यंतरं च यत्तपस्तेन शालिनः शोभमानाः । प्रवृद्ध पुण्यकायाः -- प्रवृद्धः परमातिशयं प्राप्तः पुण्यानां कायः संघातः, अथवा प्रवृद्ध उक्तप्रकारतपोविधाने सोत्साहः पुण्यः प्रगल्भः कायः शरीरं येषां । परमानंदसुखैषिणः- मोक्षसुखाभिलाषिणः । समाधिं धर्मध्यानं, अमय - परमशुक्लध्यानरूपं । दिशन्तु — प्रयच्छन्तु । के ते ? भदंताः । नोऽस्माकं स्तुतिकत्तु णाम्॥ = ॥
अंचलिका
इच्छामि भंते ! योगिभत्तिकाउस्सग्गो कओ तस्सालोचेउं, अड्ढाइज्जदीवदोसमुद्देसु पण्णारसकम्मभूमिसु आदात्रण रुक्ख मूलअन्भवासठाण मे विरासणेक्कपासकुक्कुडा सणच उत्थपक्खखवणादियोगजुत्ताणं सव्वसाहूणं णिच्चकाले अचेमि पूजेमि वंदामि नमसामि, दुक्खक्खओ, कम्मक्खओ, बोहिल हो, सुबहगमणं, समाहिमरणं, जिगुणसंपत्ति होउ मज्झं ।
For Private And Personal Use Only