SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगिभक्तिः। २०५ टोका-आयासेत्यादि-आकाशं च तंतुश्च जलं च श्रेणिश्च पर्वतकटिनी तेषु चारणा गन्ताः तान्वंदे । जंघाचारणे-जंघाभ्यां क्षणार्द्ध योजनशतादिकमक्लेशेन गंतारश्च, जंघायां वा अग्रेतियकृतायामपि चारणा अप्रतिहतगमनास्तान्वटे । विउवणइड्डिपहाणे-विकुणऋद्धः प्रधानस्वामिनः । विज्जाहरपएणसवणे य-विद्याधराः सन्तो ये तपोऽनुगृह्णन्ति येषां प्रज्ञातिशयस्तदैव संपद्यते इति विद्याधराश्च ते प्रज्ञाश्रमणाश्च, यदि वा विद्याधरानिव अप्रतिहतगतित्वेनैतान्प्रज्ञयोपलक्षितान् श्रमणयतीन् ॥ २०॥ गइचउरंगुलगमणे तहेव फलफुल्लचारणे वंदे । अणुवमतवमहंते देवासुरवंदिदे वंदे ॥२१॥ टीका-गइचउरंगुलगमणेत्यादि-गम्यते यत्रासौ गतिर्मार्गो गतौ चतुरंगुलैभूमिमस्पृशतां गमनं येषां तान्वंदे । तहेव-तथैव फलानि च पुष्पाणि च तेषु चारणान् तद्विघातमकुर्वतः तदुपरि गन्तन् । अणुवमतवमहन्ते-अनुपमं तपो येषां ते च ते महांतश्च उत्तमास्तान्ठांदे । देवासुरवादिदे-देवैरसुरैश्च नंदितान्वंदे ।। २१ ।। जियभयजियउवसग्गे जियइंदियपरीसहे जियकसाए । जियरायदोसमोहे जियसुहदुक्खे णमंसाधि ॥ २२ ॥ टीका--जियभयेत्यादि--जितं भयं यैर्जिता उपसर्गा यैस्तान्यदे। जियइदियपरीसहे--जिता इंद्रियपरीषहा यैस्तोन्दे । जियकसाएजिताः कषायाः क्रोधादयो यैस्तान् । जियरागदोसमोहे-रागः शुभे प्रीतिः द्वषोऽशुभेऽप्रीतिः, मोहो मूढता जितास्ते यैस्तान् । जियसुहदुक्खे-जितं सुखं दुःखं च यैस्तान् । णमंसामि-नमस्करोमि ॥ २२ ॥ एवं मए भित्थुया अणयारा रायदोसपरिसुद्धा। संघस्स वरसमाहि मज्झवि दुक्खक्खयं दितु ॥ २३ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy