SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०४ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir S टीका -- श्रमयेत्यादि अमृतं च मधु च क्षीरं च सर्पिश्च तेषां aaji स्वादो वा सोऽस्ति येषां तथोक्ताः । कदशनमपि हि येषां पाणिपतितं तपोमाहात्म्यादमृतादि स्रवति, स्वदते वा तान्वंदे | अक्खीणमहारणसे- अक्षोणं महानसं रसवती येषां यस्माद्भांडकादुद्धृत्य भोजनं तेभ्यो दत्तं तच्चक्रवर्तिकटकेऽपि भोजिते न क्षोयते । मणबलिवचबलिकायब लिखो य - मनोबलं वचोबलं कायबलं च विद्यते येषां तान्वंदामि- नमस्करोमि । तिविहे --मनोवाक्कायैः ॥ १७ ॥ वरकुहबीबुद्धी पदाणुमारीय भिण्णसोदा रे । उग्गहईहसमत्थे मुत्तत्थविसारदे वंदे ॥ १८ ॥ टीका - - वरकुट्ट त्यादि - कोष्ठं च बीजं च वरे श्रेष्ठे च ते कोष्ठबीजे च तद्वद् बुद्धिर्येषां तान् । पदानुसारो विद्यते येषां तान् । संभिन्न शृवन्ति इति संभिन्न श्रोतारः तान् । उग्गहईहसमत्थे -- अवग्रहश्व ईहा च ताभ्यां समर्थान् पदार्थस्वरूप निश्चयकुशलान् । सुत्तस्थविसारदे - सूत्रार्थ श्रागमार्थे विशारदान् धारणायुक्तानित्यर्थः तान् अवग्रहेहावायधारणायुक्तान्वंदे ॥ १८ ॥ आभिणियो हिय सुदओहिणाणिमणणा णिसव्वणाणीय । वंदे जगप्पदीवे पच्चक्खपरोक्खणाणी य ॥ १९ ॥ } टीका- आभिणिबोहियेत्यादि - आभिनिबोधिकं च मतिज्ञानं श्रुतं चावधि तानि च तानि ज्ञानानि च तानि विद्यते येषां मनोज्ञानं मन:पर्ययज्ञानं तद्विद्यते येषां सर्वस्य जीवादिपदार्थस्य ज्ञानं सर्वज्ञानं केवलज्ञानं तद्विद्यते येषां तान्ांदे | जगप्पदीवे- जगतः प्रदीपकान् प्रकाशकान् । पञ्चक्खपरोक्खणाणी य - प्रत्यक्षं च अवधिमन:पर्ययकेबलाख्यं परोक्षं च मतिश्रुते ते च ज्ञाने च विद्येते येषां तान् ॥ १६ ॥ आयासतंतु जलसेढिचारणे जंधचारणे वंदे | विउवणइढिपहाणे विज्जाहरपण्णसवणे य ॥ २० ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy