________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
अणी मोणवदीए अन्मोवासी य रुक्खमूली य धुवकेसमंसुलोमे णिप्पडियम्मे य वंदामि ॥ १२ ॥
टीका-ठाणियेत्यादि । स्थानं ऊर्ध्वकायोत्सर्गस्तद्विद्यते येषां ते स्थानिनः । तान वंदामि-स्तौमि । मोणवदोए-मौनव्रतं विद्यते येषां ते मौनव्रतिनस्तान् । अब्भोवासी य-अभ्रेऽवकाशोऽस्ति येषां ते अभ्रावकाशिनः शीतकाले बहिःशायिनः । रुक्खमूली य-वृक्षमूलमस्ति येषां ते वृक्षमूलिनः । धुवकेसमंसुलोमे-केशाः शिरोवालाः, श्मश्रुलोमानि कूर्चकचाः धुतानि स्फेटितानि केशश्मश्रु लोमानि यैस्तान् । णिप्पडियम्मे य-प्रतिकर्म प्रतिक्रिया रोगादिप्रतीकारः तस्या निष्क्रान्तास्तान्मंदामिमंदे ॥ १२॥
जल्लमल्ललित्तगत्ते वंदे कम्ममलालुसपरिसुद्धे । दीहणहमंसुलोमे तवसिरिभरिए. णमंसामि ।। १३ ॥
टीका-जल्लेत्यादि-सागमलो जल्लः, शरीरैकदेशवर्ती मल्लः ताभ्यां लिप्तानि गात्राणि येषां ते तान्वंदे। कम्ममलकलुसपरिसुद्ध-कर्मा एयेव मलाः तैः कलुषः कलुषितत्वं तेन परिशुद्धान रहितान् । दीहणहमंसुलोमे-नखाश्च श्मश्रुलोमानि च दीर्घाणि तानि येषां तान् । तवसिरिभरिए-तपसः श्रीः संपूर्णा संपत् तया भृतान्संपूर्णान् । णमंसामि-नमस्करोमि ॥१३॥
णाणोदयाहिसित्ते सीलगुणविहूसिए तवसुगंधे । ... ववगयरायसुदड्ढे सिगइपहणायगेवंदे ॥ १४ ॥
टीका-णाणोदयाहीत्यादि-ज्ञानमेवोदकं तेनाभिषिक्तान् । सीलगुणविहूसिए-अष्टादशशीलसहस्राणि चतुरशीतिगुणलक्षाणि तैर्विभूषितानलंकृतान् । तवसुगंधे-तपसा तपोमाहात्म्येन स्नानगंधानुलेपनाभावेऽपि सुगंधान् । ववगयरायसुद्ड्ढे-व्यपगतरागाश्च ते श्रुतान्याश्च तान् ।
For Private And Personal Use Only