SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे अणी मोणवदीए अन्मोवासी य रुक्खमूली य धुवकेसमंसुलोमे णिप्पडियम्मे य वंदामि ॥ १२ ॥ टीका-ठाणियेत्यादि । स्थानं ऊर्ध्वकायोत्सर्गस्तद्विद्यते येषां ते स्थानिनः । तान वंदामि-स्तौमि । मोणवदोए-मौनव्रतं विद्यते येषां ते मौनव्रतिनस्तान् । अब्भोवासी य-अभ्रेऽवकाशोऽस्ति येषां ते अभ्रावकाशिनः शीतकाले बहिःशायिनः । रुक्खमूली य-वृक्षमूलमस्ति येषां ते वृक्षमूलिनः । धुवकेसमंसुलोमे-केशाः शिरोवालाः, श्मश्रुलोमानि कूर्चकचाः धुतानि स्फेटितानि केशश्मश्रु लोमानि यैस्तान् । णिप्पडियम्मे य-प्रतिकर्म प्रतिक्रिया रोगादिप्रतीकारः तस्या निष्क्रान्तास्तान्मंदामिमंदे ॥ १२॥ जल्लमल्ललित्तगत्ते वंदे कम्ममलालुसपरिसुद्धे । दीहणहमंसुलोमे तवसिरिभरिए. णमंसामि ।। १३ ॥ टीका-जल्लेत्यादि-सागमलो जल्लः, शरीरैकदेशवर्ती मल्लः ताभ्यां लिप्तानि गात्राणि येषां ते तान्वंदे। कम्ममलकलुसपरिसुद्ध-कर्मा एयेव मलाः तैः कलुषः कलुषितत्वं तेन परिशुद्धान रहितान् । दीहणहमंसुलोमे-नखाश्च श्मश्रुलोमानि च दीर्घाणि तानि येषां तान् । तवसिरिभरिए-तपसः श्रीः संपूर्णा संपत् तया भृतान्संपूर्णान् । णमंसामि-नमस्करोमि ॥१३॥ णाणोदयाहिसित्ते सीलगुणविहूसिए तवसुगंधे । ... ववगयरायसुदड्ढे सिगइपहणायगेवंदे ॥ १४ ॥ टीका-णाणोदयाहीत्यादि-ज्ञानमेवोदकं तेनाभिषिक्तान् । सीलगुणविहूसिए-अष्टादशशीलसहस्राणि चतुरशीतिगुणलक्षाणि तैर्विभूषितानलंकृतान् । तवसुगंधे-तपसा तपोमाहात्म्येन स्नानगंधानुलेपनाभावेऽपि सुगंधान् । ववगयरायसुद्ड्ढे-व्यपगतरागाश्च ते श्रुतान्याश्च तान् । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy