________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगिभक्तिः ।
पर्याप्तभेदाच्चत्वार इति चतुर्दशजीवाः । चउदसेति लुप्तविभक्तिको निर्देशः । चउदस सुगंथ परिसुद्ध - 'मिच्छत्तवेदरागा तहवि य हासादियाय छद्दोसा । चत्तारि तह कसाया चउदस श्रभंतरा गंधा ॥ १ ॥ एतैश्चतुर्दशभिः सुष्ठु प्रथेः परिशुद्धान्वर्जितान् । चउदसपुष्वपगब्भे-- चतुर्दशसु पूर्वेषु प्रगल्भान् प्रवीणान् । चउदसमलविवज्जिदे - 'हरोमजंतु श्रट्ठीकरणकौडयपूयचम्ममंस रुहिराणि । बीयफलकंदमूला छिरणमला चउदसा हुन्ति ॥ १ ॥ एतैश्चतुर्दशभिर्मलैर्विवर्जितान्ववंदे ॥ ६॥
वंदे चउत्थभत्तादिजावछम्मासखवणपडिवण्णे । वंदे आदावंते सुरस य अहिमुहट्टिदे सूरे ॥ १० ॥
टीका - वंदे इत्यादि । चतुर्थभक्तमुपावास श्रादिर्यस्य षष्ठाष्टमादेः तच्चतुर्थभक्तादि यावत् परमासं तच्च तत्क्षमणं च उपवासाः ते परिपूर्णा येषां तान्वंदे | वंदे आदावंते सूरस्स य अहिमुहट्टिए सूरे-- आदावन्ते च पूर्वाह्न ेऽपराद्ध े च सूर्यस्य अभिमुखस्थितान् सुरान् कर्मारातिनिर्मूलनसमर्थान् ॥ १० ॥
बहुविपमिहाईणिञ्जिवीरासोकवासी य ।
अणिही कंदीवे चत्तदेहे यवंदामि ॥ ११ ॥
२०१
For Private And Personal Use Only
टीका - - बहुविहेत्यादि । बहुविहपडिमट्ठाई बहुविधाश्च ताः प्रतिमाश्च सूर्यप्रतिमादिप्रकाराः तासु तिष्ठन्ति इत्येवंशीलाः बहुविधप्रति - मास्थायिनः । तान्दामि स्तौमि । णिसेजवीरासोकवासी य-निषद्या चोपविष्ट कायोत्सर्गः वीरासनं च एकपार्श्वश्च ते विद्यते येषां ते निषद्यवीरासनैकपाश्विनः तान् । अणिट्ठीवकंडवदीवेन निष्ठीवनं अनिष्ठीवनं न कंड्रयनमकंडूयनं ते एव व्रते ते विद्यते येषां ते अनिष्ठीवनाकं डूयनव्रतिनः तान् । चत्तदेद्दे य वंदामि त्यक्तो हेयरूपतयावबुद्धो देहो यस्ताँश्च वंदे ॥ ११ ॥ २६