________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगिभक्तिः।
M
ARA
४-प्राकृत योगिभक्तिः।
-Crohnथोस्सामि गुणधराणं अणयाराणं गुणेहिं तञ्चेहि । अंजलिमउलियहत्थो अभिवंदतो सविभवेण ॥ १ ॥
टीका-थोस्सामीत्यादि । थोस्सामि-स्तुतिं करिष्यामि । केषां ? अणयाराणं-नविद्यते अगारं गृहं येषां ते अनगारास्तेषां । किविशिष्टानां? गुणधराणं-गुणान् सम्यग्दर्शनादीन् धरतीति गुणधरास्तेषां। कः कृत्वा स्तोध्यामि ? गुणेहि-गुणैर्वीतरागतादिभिः । कथंभूतैः ? तच्चेहि-तत्त्वभूतैः । कथंभूतोहं ? अजलिमउलियहत्थो-अंजलिकरणेन मुकुलितौ संपुटितौ हस्तौ येन । पुनरपि कथंभूतः ? अभिवंदंतो-अभिमुखीभूय उत्तमांगेन प्रणामं कुर्वाणः । कथं स्तोष्ये ? सविभवेण स्वविभवेन अत्मीयशक्तिव्युत्पत्यनुसारेण ॥ १ ॥
सम्मं चेव य भावे मिच्छाभावे तहेव बोधव्वा । चइऊण भिच्छभावे सम्मम्मि उवहिदे वंदे ॥२॥
टीका-सम्मं चेत्यादि । अनगारा द्विप्रकारा बोद्धव्याः । केचन सम्मं चेव य-सम्यग्रूपे एव भावे सम्यग्दर्शनादावुपस्थिताः । मिच्छाभावे तहेव-मिथ्यादर्शनादौ तथैव केचनाभव्यसेनादयः उपस्थिता बोद्धव्याः। तत्रचइअण मिच्छाभावे-त्यक्त्वा मिथ्याभावे उपस्थिताननगारान् । सम्मम्मि उवट्ठिदे-सम्यग्दर्शनभावे उपस्थितान्वंदे ॥२॥
दोदासविष्यमुक्के तिदंडविरदे तिसल्लपरिसुद्धं । तिण्णियगारवरहिए तियरणसुद्धे णमंसामि ॥३॥
टीका---दोदोसेत्यादि । द्वौ च तौ दोषौ च रागद्वेषौ ताभ्यां विप्पमुक्केविप्रमुक्तास्तान् णमंसामि-नमस्यामि । तिदंडविरदे--दंडा इव दंडा
For Private And Personal Use Only