________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
भगवत्प्रतिपादितानां सामायिकादीनां हाणी-अननुष्ठानं मए-मया कदा-कृता ।।५-८॥ कथं ?--
जइ राएण दोसेण मोहेणण्णादरेण वा। वंदित्ता सव्वसिद्धाणं संजदा सा मुमुक्खुणा ॥९॥ संजदेण मए सम्म सवसंजमभाविणा । सव्वसंजमसिद्धीओ लब्भदे मुत्तिनं सुहं ॥१०॥
टीका-जइ राएण-यदि तावद्रागेण स्वात्मनि परत्र वा प्रीत्यनुबंधेन ।दोसेण--तत्रैवाप्रीत्यनुबंधलक्षणद्वेषेण ।मोहेण-अज्ञानेन। अणादरेण वा-घातिकर्मविनाशिना प्रतिपादितेष्वपि तेषु रुच्यभावोऽनादरस्तेन सा तेषां हानिः संजदा-परित्यक्ता । किं कृत्वा ? वंदित्ता-वंदित्वा वंदनां कृत्वा । केषां ? सव्वसिद्धाणं । सर्वैरपि सिद्धः तद्धानिपरित्यागेन मुक्तिजं सौख्यं लब्धं । ततो मयापि तान्वंदित्वा तद्धातिं परित्याज्या । संजदेणेत्यादि । संजदेण-यतिना। कथंभूतेन ? मुमुक्खणासकलकर्मविप्रमोक्षमिच्छना । पुनरपि कथंभूतेन ? सम्मं सव्व. संजमभाविणा-सम्यक्सकलचारित्रानुष्ठायिना । कुतः ? सव्वसंजम• सिद्धीओ-सर्वसंयमानां सिद्धिः प्राप्तिर्निष्पत्तिर्वा तस्यास्तत्सिद्धितो। लब्भदे-लभ्यते मुत्तिजं-मुक्तिजं सुखमिति ६-१०॥
. प्रचलिका- इच्छामि भंते ! चारित्तभत्तिकाउस्सग्गो कओ तस्सालोचेलं, सम्मण्णाणुज्जोयस्स, सम्मत्ताहिहियस्स, सव्वपहाणस्स, णिव्वाणमग्गस्स कम्मणिज्जरफलस्स, खमाहारस्स, पंचमहन्वयसंपुएणस्स, तिगुत्तिगुत्तस्स, पंचसमिदिजुत्तस्स, णाणज्झाणसाहणस्स, समयाइवपवेसयस्स, सम्मचारिसस्स, णिचकालं, अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कमक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं ।
For Private And Personal Use Only