________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रियाकलापे
दस चउदस अह हारस बारस तह य दासु पुन्वेसु । सोलस वीसं तीसं दसमम्मिय पण्णरसवत्थू ॥ ७ ॥ एदेसिं पुव्वाणं जावदियो बत्थुसंगहो भणियो। सेसाणं पुराणं दसदसवत्थू पणिवदामि ॥८॥ एकेक्कम्मि य वत्थू वीसं वीसं पाहुडा भणिया । विसमसमाविय वत्थू सव्वे पुण पाहुडेहि समा ॥ ९॥ पुवाणं वत्थुसगं पंचाणवदी हवंति वत्थूओ। पाहुड तिण्णिसहस्सा णत्यसया चउदसाणं पि ॥१०॥ दश चतुर्दशाष्टौ अष्टादश द्वादश तथा च द्वयोः पूर्वयोः । षोडश विंशतिः त्रिंशत् दशमे पंचदशवस्तूनि ॥७॥ एतेषां पूर्वाणां यावान्वस्तुसंग्रहो भणितः। शेषाणां पूर्वाणा दश दश वस्तूनि प्रणितामि ॥८॥ एकैकस्मिन्वस्तुनि विंशतिप्राभृतकानि भणितानि । विषमसमान्यपि वस्तूनि सर्वाणि पुनः प्राभृतकैः समानि॥६॥ पूर्वाणां वस्तूनि शतं पंचनवति भवन्ति वस्तुषु । प्राभूतानि त्रीणि सहस्राणि नवशतानि चतुर्दशानामपि ॥१०॥
टीका-विसमसमाविय वत्थू सव्वे पुण पाहुडेहि समा-विषमाणि समान्यपि च वस्तूनि । विषमाणि वस्तूनि चतुर्दश चाष्टावष्टदशेत्यादीनि । दश सर्वाणि समानि, तानि सर्वाणि प्राभृतैः पुनः समानि । सर्वेषु तेषु विंशतिविंशति प्राभूतानि भवंतीत्यर्थः । सर्वेषु पूर्वेषु कति वस्तूनि समुदितानि कति च प्राभृतानि भवंतीति प्रश्ने उत्तरमाह-पुव्वाणं वत्थुसयं पंचाणवदी हदंति वत्थूओ। पाहुडतिरिणसहस्सा णवयसया चोद्दसाणं पि । चतुर्दशानां पूर्वाणां यानि दशादीनि वस्तूनि तानि सर्वाणि समुदितानि पंचनवतिशतसंख्यानि १६५ भवंति यानि च तेषामेकैकस्मि
For Private And Personal Use Only