SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृतं श्रुतभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only १५३ 'चक्र' संघातः तेन मुक्ता रहिताः तेषां नमस्कारं कृत्वा । भत्तीए मामि अंगाई - भक्त्या नमाम्यंगानि ॥१॥ किं नामानि तानि श्रंगानि नमामीत्याहआयारं सुद्दयडं ठाणं समवाय विहायपण्णत्ती । णाणाधम्मक हाओ उवासयाणं च अज्झयणं ||२|| वंदे अंतयडदसं अणुत्तरदसं च पण्हवायरणं । एयारसमं च तहा विवायसुत्तं णमंसामि ||३|| परियम्मसुत्त पढमाणुओयपुव्वगयचूलिया चैव । पवरवरदिद्विवादं तं पंचविहं पणिवदामि ||४|| उपाय पुव्वमग्गायणीय वीरियत्थिणत्थि य पवादं । पाणा सच्चपवादं आदा कम्मप्पवादं च ॥ ५ ॥ पच्चक्खाणं विज्जाणुवाय कल्लाणणामवरपुत्रं । पाणावायं किरियाविसालमथलो बिंदुसारसुदं ॥ ६॥ आचारं सूत्रकृतं स्थानं समवायं व्याख्याप्रज्ञप्तिं । ज्ञातृधर्मकrt उपासकानां चाध्ययनम् ॥ २ ॥ वंदेऽन्तकृद्दशं अनुत्तरदशं च प्रश्नव्याकरणम्। एकादशं च तथा विपाकसूत्रं च नमस्यामि ॥ ३ ॥ परिकर्मसूत्रप्रथमानुयोगपूर्वं गतचूलिकाश्चैव । प्रवरतरदृष्टिवादं तं पंचविधं प्रणिपतामि ॥ ४ ॥ उत्पादपूर्वं श्रप्रायणीयं वीर्यास्तिनास्तिप्रवादे । ज्ञानसत्यप्रवादे श्रात्मकर्मप्रवादे च ॥ ५ ॥ प्रत्याख्यानं विद्यानुवादे कल्याणनामवर पूर्व्वम् । प्राणायायं क्रियाविशालं श्रथ लोकबिंदुसारश्रुतम् ॥ ६ ॥ टीका - आयारं सुद्दयडं ठाणमित्यादि । अत्र सर्वासां गाथानामर्थ 'आचारं सूत्रकृतं स्थानं समवायनामधेयं च' इत्याद्यार्याभ्यो ज्ञातव्यस्तासामेतट्टीकारूपत्वात् ॥२-६॥
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy