SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतभक्तिः। पूर्वोतं धपरान्तं ध्रुवमध्रुवच्यवनलब्धिनामानि । अध्रुवसंप्रणिधिं चाप्यर्थे भौमावयाद्यं च ॥ १६ ॥ सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालं । सिद्धिमुपाध्यं च तथा चतुर्दशवस्तूनि द्वितीयस्य ॥ १७॥ टोका--यानि च पूर्वान्तं, अपरांतं, ध्रुवं, अध्रुवं, च्यवनलब्धिः, अध्रु वसप्रणिधिः, अर्थः, भौमावयाद्यच, सर्वार्थकल्पनीयं, ज्ञानं, अतीतं कालं, अनागतकालं, सिद्धिं, उपाध्यमिति चतुर्दश वस्तूनि सम्प्रदायादुपलब्ध्यभिधानानि तानि च प्रत्येकं नौमि ॥ १६-१७ ॥ इदानीं पंचमवस्तुनश्च्यवनलब्धिनाम्नः चतुर्थप्राभृतकस्य कर्मप्रकृ. तिसंज्ञकस्य येनुयोगविशेषाः संप्रदायाव्यवच्छेदादुपलब्धनामानस्तेषां स्तुत्यर्थं कृतीत्याद्याह पंचमवस्तुचतुर्थप्राभृतकस्यानुयोगनामानि । कृतिवेदने तथैव स्पर्शनकर्म प्रकृतिमेव ॥ १८ ॥ बंधननिबंधनप्रक्रमानुपक्रममथाभ्युदयमोक्षौ । संक्रमलेश्ये च तथा लेश्यायाः कर्मपरिणामौ ॥ १९ ॥ सातमसातं दीर्घ ह्रस्वं भवधारणीयसंज्ञं च ।। पुरुपुद्गलात्मनाम च निधत्तमनिधत्तमभिनौमि ॥ २० ॥ सनिकाचितमनिकाचितमथ कर्मस्थितिकपश्चिमकंधौ ॥ अल्पबहुत्वं च यजे तद्द्वाराणां चतुर्विंशम् ।।२१॥ टीका-कृतिश्च वेदना च कृतिवेदने तथैव तेनैव प्रकारेण स्पर्शनं च कर्म चेति समाहारः । प्रकृतिमेव, चशब्दोव्ययः समुच्चयार्थः । बंधनं च निबंधनं च प्रक्रमश्च अनुपक्रमश्चेति चतुर्णां समाहारः । अथानंतरं अभ्युदयमोक्षौ नौमीति संबंधः । संक्रमलेश्ये च तथा तेनैव भक्तिनम्रोत्तमांगप्रकारेण लेश्यायाः कर्मपरिणामौ नौमि । कर्मलेश्या द्रव्यलेश्यो परि For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy