________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतभक्तिः।
पूर्वोतं धपरान्तं ध्रुवमध्रुवच्यवनलब्धिनामानि । अध्रुवसंप्रणिधिं चाप्यर्थे भौमावयाद्यं च ॥ १६ ॥ सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालं । सिद्धिमुपाध्यं च तथा चतुर्दशवस्तूनि द्वितीयस्य ॥ १७॥
टोका--यानि च पूर्वान्तं, अपरांतं, ध्रुवं, अध्रुवं, च्यवनलब्धिः, अध्रु वसप्रणिधिः, अर्थः, भौमावयाद्यच, सर्वार्थकल्पनीयं, ज्ञानं, अतीतं कालं, अनागतकालं, सिद्धिं, उपाध्यमिति चतुर्दश वस्तूनि सम्प्रदायादुपलब्ध्यभिधानानि तानि च प्रत्येकं नौमि ॥ १६-१७ ॥
इदानीं पंचमवस्तुनश्च्यवनलब्धिनाम्नः चतुर्थप्राभृतकस्य कर्मप्रकृ. तिसंज्ञकस्य येनुयोगविशेषाः संप्रदायाव्यवच्छेदादुपलब्धनामानस्तेषां स्तुत्यर्थं कृतीत्याद्याह
पंचमवस्तुचतुर्थप्राभृतकस्यानुयोगनामानि । कृतिवेदने तथैव स्पर्शनकर्म प्रकृतिमेव ॥ १८ ॥ बंधननिबंधनप्रक्रमानुपक्रममथाभ्युदयमोक्षौ । संक्रमलेश्ये च तथा लेश्यायाः कर्मपरिणामौ ॥ १९ ॥ सातमसातं दीर्घ ह्रस्वं भवधारणीयसंज्ञं च ।। पुरुपुद्गलात्मनाम च निधत्तमनिधत्तमभिनौमि ॥ २० ॥ सनिकाचितमनिकाचितमथ कर्मस्थितिकपश्चिमकंधौ ॥ अल्पबहुत्वं च यजे तद्द्वाराणां चतुर्विंशम् ।।२१॥
टीका-कृतिश्च वेदना च कृतिवेदने तथैव तेनैव प्रकारेण स्पर्शनं च कर्म चेति समाहारः । प्रकृतिमेव, चशब्दोव्ययः समुच्चयार्थः । बंधनं च निबंधनं च प्रक्रमश्च अनुपक्रमश्चेति चतुर्णां समाहारः । अथानंतरं अभ्युदयमोक्षौ नौमीति संबंधः । संक्रमलेश्ये च तथा तेनैव भक्तिनम्रोत्तमांगप्रकारेण लेश्यायाः कर्मपरिणामौ नौमि । कर्मलेश्या द्रव्यलेश्यो परि
For Private And Personal Use Only