________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
किया-कलाप
norrrrrrrrrrna
२-श्रुतभक्तिः ।
इदानीं सिद्धास्तुत्वा श्रुतं स्तुवन् स्तोष्ये इत्याद्याह । स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेद भिन्नानि । लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा ॥१॥
टीका-स्तोष्ये-वंदिष्ये । कानि ? संज्ञानानि, सम्शब्दः सम्यगर्थः सच्छब्दो वा प्रशस्तार्थः । सम्यश्चि यथार्थपरिच्छेतृणि संति, प्रशस्तानि वा ज्ञानानि संज्ञानानि । अनेन ज्ञानविशेषणेन मिथ्याज्ञाननिवृत्तिः कृताभ वति। सम्यग्दृष्टर्मिध्याज्ञानस्तुत्यनुपपत्तेः। कभूतानि ? परोक्षप्रत्यक्षभेदभिन्नानिपरोक्षश्च प्रत्यक्षश्च परोक्षप्रत्यक्षौ, तावेव भेदौ विशेषौ ताभ्यां भिन्नानि विविक्तानि । पुनरपि किंविशिष्टानि इत्याह लोकेत्यादि--लोकश्चालोकश्व तयोर्विलोकनं परिज्ञानं तत्र लोलितः सोत्कण्ठः सन् प्रशस्तो लोकः सल्लोकः सम्यग्दृष्टिः तस्य लोचनानि चषि । यथा लोचनव्यापारेण प्राणिनां पटादिपदार्थपरिज्ञानं भवति तथा एवंविधज्ञानव्यापारण भव्यानां लोकालोकपरिज्ञानमिति । तानि स्तोष्ये सदा, लोचनानि वा सदेति संबंधः ॥ १॥
तत्र पंच संज्ञानेषु मध्ये आद्यं मतिज्ञानं स्तोतुमिच्छन्नभिमुखेत्याचार्याद्वयमाह
अभिमुखनियमितबोधनमाभिनिबोधिकमनिंद्रियेद्रियजं । बहाद्यवग्रहादिककृतषट्त्रिंशत्रिशतभेदम् ॥ २॥ विविधर्द्धिबुद्धिकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं । संभिन्नोत्तया सार्धं श्रुतभाजनं वन्दे ॥३॥
For Private And Personal Use Only