________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतसिद्धभक्तिः ।
कुर्वन् । तिवलिदं--कटिहृदयग्रीवामोटनं कृत्वा । कुंचिदं--अंगं संकोच्य उत्तभ्य मस्तकं परामृशित्वा । दिट्ठमदि8 वा--यदि कश्चित्पश्यति तदा न वंदते यदि वा कश्चित्पश्यति तदा सोत्साहो भूत्वा वंदते अन्यथा अन्यथेति । संघस्स करमोयणं-ऋषीणां चेष्टिरियमिति मन्यमानः । अलद्धमाणलद्ध-यदा गुर्वादिभ्यः किंचिलभते तदा वंदनां करोति यदान लभते तदा न करोति। यदि वा लाभे सोत्साहं तां करोति अलाभे निरुत्साहमिति । हीणं-क्रियाकांडकाले प्रमाणं हीनं कृत्वा । उत्तरचूलियं--क्रियाकर्मणः कालस्य वृद्धिं कृत्वा । मूगं च--मौनेन । दुरं--महता शब्देन ।सुललिदं च-गीतेन । कथंभूतं ? आ समंतात्पश्चिममिति। एतैर्दोषैर्विवर्जिता देववंदना कर्तव्येति । संस्कृताः सर्वा भक्तयः पादपूज्यस्वामिकताः प्राकृ. तास्तु कुंदकुंदाचार्यकृताः ॥ १२ ॥
'अंचलिकाइच्छामि भंते सिद्धभत्तिकाउस्सग्गो को तस्सालोचेडे, सम्मणाण पम्मदसणसम्मचारित्तजुत्ताणं, अविहकम्मविप्पमुक्काणं अहगुणसंपण्णाणं, उड्ढलोयमत्थयम्मि पयहियाणं, णयसिद्धाणं संजमसिद्धाणं, अतीताणागदवमाणकालत्तयसिद्धाणं, सव्वसिद्धाणं णिचकालं अंचेमि, पूजेमि, नंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोलिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं। .
१-एषांचलिकायस्याः कस्याः सिद्धभक्तरन्ते पठनीया ।
For Private And Personal Use Only