SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृतसिद्धभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir घोडयलदाय खंभे कूडे माले य सबरवधुणिगले । लंबुत्तरथदिट्ठी वायस खलिये जुगकविट्टे ॥ सीसपकंपियमुयं अंगुलिभूविकारवारुणीपेई । काउस्सग्गमुट्ठिदो एदे दोसा परिहरिजो ॥ लोणं दिसणं गीवा उण्णामणं परणमणं च । द्विवणं श्रमरिसं काउस्सगं व वज्जेज्जो || For Private And Personal Use Only १६५ घोदय इति - कायोत्सर्गस्थितो हि कश्चिदेकं पादं चालयति, अन्यं च स्थिरीकरोति । लदाय - अन्यश्च लतावच्छरीरं कंपयति । खंभे - स्तंभे, कुड्ड े -- कुड्ये वावष्टभ्य । माले - तुलायां मस्तकेनावष्टंभं कृत्वा कायोत्सर्गं ददाति । सवरवधु - शबरवधूवत् अग्रे हस्तौ दत्वा । णियले - दंडी, निगलप्रक्षिप्तपाददतीव पादौ प्रसार्य । लंबुत्तरेत्येको दोषः - लंबमस्तकं अधोमुखं कृत्वा । उत्तरमस्तकं - ऊर्ध्वमुखं कृत्वा । थादिट्ठी - स्तनयो ष्टिं कृत्वा । वायस -- काकवत्तिर्यगवलोकनं कृत्वा । खलिणे - कपिके दत्ते यथा घोटको मुखं चालयति तद्वन्मुखं चालयन् । जुग-युगयुक्तबलीवर्दवद् ग्रीवां तिर्यक् कृत्वा । कविरथे — कपित्थवन्मुष्टिं बध्वा । सीसपकंपिय - शीर्षं प्रकंपयन् । मुइर्य - मूकवत्संज्ञां कुर्वन् । अंगुलि -- अंगुल्या संज्ञां अंगुलिगणनं वा कुर्वन् । भूवियारा - युगं चालयन् । वारुणीपेई — पीतमद्यवदंगं घूर्णयन् । आलोयणं दिसाणंदशदिशोऽवलोकनं कुर्वन्निति दश दिग्दोषाः । गीवा उरणामरणं चग्रीवायाः प्रसारणं । परणमणं च - - प्रणमनं च ग्रीवायाः संकोचनं च कुर्वन् । निट्ठवणं-- निष्ठीवनं कुर्वन् । श्रमरिसं -- कंडूवशादंगघर्षणं कुर्वन् । द्वात्रिंशद्दोषान्समासादयति, अत एतान्दोषान्कायोत्सर्गे वर्जयेत् । तथाविधं च कायोत्सर्गं कृत्वा । श्रइभत्तिसंपउत्तो जो बंदइ सो लहु लद्दइ सिद्धिसुहं-- अतिभक्तिसंप्रयुक्तो यो भव्यो वंदते स शीघ्रं प्राप्नोति मोक्षसुखं । कथं वंदते ? चडरट्यदोस विरहियं सुपरिसुद्ध - द्वात्रिंशदोष -
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy