________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
क्रिया-कलापे
टीका-सुगमं । अइसयमव्वाबाहं ते-सिद्धाः पत्ता-प्राप्ताः। किं तत् ? सौख्यं । किंविशिष्टं १ अतिशयवत्, अव्यावाधं, अनंत, अनुपमं, प्रकृष्टं, इंद्रियविषयातीतं, अप्राप्तं, अच्यवनमिति ॥६॥
क स्थिताः कीदृशाश्च ते इत्याह-- लोयग्गमत्थयत्था चरमसरीरेण ते हु किंचूणा । गयसित्थमूसगब्मे जारिसआयार तारिसायारा ॥१०॥
टीका-लोयग्गेत्यादि । लोयग्गमत्थयत्था-लोकायमस्तकस्था, चरमसरीरेण-अन्त्यशरीरपरिमाणेन किंचूणा-किंचिदूनाः निबिडरूपतया तदात्मप्रदेशानामवस्थानात् नखत्वगादिशरीरपरिमाणहीनत्वाच । गयसित्थमूसगन्भे जारिस आयार तारिसायारा-गतसिक्थमूषागर्ने यादृश आकारो भवति तादृशाकाराः सिद्धाः भवंति ॥१०॥
इदानीं स्तोता स्तुतेः फलं प्रार्थयते-- जरमरणजम्मरहिया ते सिद्धा मम सुभत्तिजुत्तस्स । दितु वरणाणलाहं बुहयणपरिपत्थणं परमसुद्धं ॥११॥
टीका-ते उक्तविशेषणविशिष्टाः सिद्धाः मुक्ताः जरा वृद्धत्वं, मरणं प्राणापानवियोगः, जन्म मातुरुदरे उत्पत्तिः, ते रहिताः । मम सुभत्तिजुत्तस्स-सुभक्त्या युक्तस्य, दितु-ददतु । वरणाणलाहं--केवलज्ञानप्राप्ति । बुयणपरिपत्थणं--बुधजनैः परिप्रार्थना यस्य । अन्यत्सुगमं ॥११॥
स्तुतेविधि प्ररूपयन् किच्चेत्याह-- किच्चा काउस्सग्गं चउरहयदोसविरहियं सुपरिसुद्धं । अइभत्तिसंपउत्तो जो वंदइ लहु लहइ परमसुहं ॥१२॥
टीका-कृत्वा । कं ? कायोत्सर्ग द्वात्रिंशदोषवर्जितं सुपरिसुद्धअतिभक्तिसंयुक्तो यो वन्दते स लघु लभते सिद्धिसुखं । उक्तं च
For Private And Personal Use Only