SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir प्राकृतसिद्धभात। सेसोदयेण वि तहा-अभिलाषरूपभावस्त्रीनपुंसकवेदोदयेनापि तथा क्षपकण्यारूढप्रकारेण ! माणुवजुत्ता य-शुक्लध्यानोपयुक्ताश्च ते द्रव्यपुवेदास्तु सिज्मंति-सिद्धयन्ति ।।६।। पत्तेयसगंबुद्धा बोहियबुद्धा य होति ते सिद्धा । पत्तेयं पत्तेयं समये समयं पणिवदामि सदा ॥७॥ टोका--पत्तेयसयंबुद्धा बोहियबुद्धा य होंति ते सिद्धा-ये हि वैराग्यकारणं किंचिद्दृष्ट्वा वैराग्यं गतास्ते प्रत्येकबुद्धाः । प्रत्येकाकारणाबुद्धाः प्रत्येकबुद्धाः यथा ऋषभादयः । ये तददृष्ट्वा स्वयमेव वैराग्यं गतास्ते स्वयंबुद्धाः । ये भोगासक्ताः शरीरादिषु अशाश्वतादिरूपं प्रदर्श्य वैराग्यं नीतास्ते बोधितबुद्धाः । ते प्रागुक्ता सिद्धा एव भवंति । पत्तेयं पत्तेयं--प्रत्येकं । समये--एकस्मिन्सभये । समयं च युगपञ्च । तान् सिद्धान् । पणिवदामि सदा--प्रणिपतामि सदा । समयं समयं चेति पाठः, तत्र प्रतिसमयं प्रणिपतामीत्यर्थः ॥७॥ कतिकर्मप्रकृतिविनाशेन ते सिद्धा भवन्तीति चेदुच्यते-- पणणवदुअहवीसाचउतियणवदी य दोणि पंचेव । चावण्णहीणबियसयपयडिविणासेण होति ते सिद्धा ॥८॥ टीका-पणणवदुअट्ठवीसाचउतियणवदीय दोषिणपंचेव-ज्ञानावरणीयं पंचभेदं, दर्शनावरणीयं नवभेदं, वेदनीयं द्विभेद, मोहनीयमष्टाविंशतिभेदं, आयुश्चतुर्भेदं, नाम त्रिनवतिभेदं, गोत्रं द्विभेदं, अंत. रायं पंचभेदमिति । बावरणहीणबियसयपयडिविणासेणहोंति ते सिद्धाद्विपंचाशद्धीनद्विशतप्रकृतिविनाशेन अष्टचत्वारिंशच्छतप्रकृतिविनाशेनेत्यर्थः भवंति ते सिद्धाः ॥६॥ ते चैवंविधं सुखं प्राप्ताः इति दर्शयति-- अइसयमवावाहं सोक्खमणतं अणोवमं परमं । इंदियविसयातीदं अप्प अञ्चवं च ते पचा ॥९॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy