SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृत सिद्धभक्तिः । तित्थयरेदरसिद्ध जलथलआयासणिन्वुदे सिद्धे । अंतयडेदरसिद्धे उक्कस्सजहण्णमज्झिमोगाहे ॥ २ ॥ टीका-तित्थयरेत्यादि । तीर्थकरेतरसिद्धानिति स्वरूपतस्तेषां भेदः । जलथलायासरिणबुदे सिद्ध-जलादिषु नि तानिर्वाणं गतासिद्धानित्याधारभेदाद्भदः । अंतयडेदरसिद्ध --अंतकृतितरसिद्धानिति धर्मभेदाद्भदः । उकस्सजहएणमज्झिमोगाहे-उत्कृष्टजघन्यमध्यमशरीरावगाहसिद्धानिति अयं शरीराश्रितावगाहधर्मभेदाद्भदः ।।२।। उड्ढमहतिरियलोए छविहकाले य णिव्वुदे सिद्धे । उपसग्गणिस्वसग्गे दीवोद हिणिन्बुदे य वंदामि ॥३॥ टीका-उडमहतिरियलोए-ऊर्ध्वाधस्तिर्यग्विशिष्टे लोके सिद्धानित्ययं दिग्विशिष्टाधारभेदाद्भदः । छव्विहकाले य--षड्विधकाले च णिचुदे सिद्ध-निवृतान्सिद्धानित्ययं कालभेदाद्भदः । षड्विधः कालः दीक्षा, शिक्षा, आत्मसंस्कारः, गणपोषणः, भावना, सल्लेखनाचेति षट् । अथवा अवसर्पिण्यात्रितयं तथोत्सर्पिण्याश्च । अथवा सामान्येन क्षेत्रांतरानीताः षट्सु कालेषु सिद्धाः । तथा च सुषमसुषमः, सुषमः, सुषमदुःषमः, दुःषमसुषमः, दुःषमोऽतिदुःषमश्चेति । उवसग्गणिरुवसग्गे-उपसर्गे तदभावे च सति निवृतानित्ययं उपसर्गजयादिधर्मकृतो भेदः । दीवोदहिणिन्वुदे य वंदामि-द्वोपोदधिनिवृतांश्च वंदे इत्याधारविशेषकृतो भेदः ॥३॥ पच्छायडेय सिद्ध दुगतिगचदुणाणपंचचदुरजमे । परिवडिदापरिवडिदे संजमसम्मत्तणाणमादीहिं ।। ४ ॥ टीका-पच्छायडेय सिद्ध दुगतिगचदुणाणपंचचदुरजमे.पश्चात्कृत्य द्वित्रिचतुर्सानानि, एकेन केवलज्ञानेन सिद्धाः । तत्र For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy