SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir संयमाः सामायिकादयः पंच, ज्ञानानि मत्यादीनि पंच, दृष्टिः सम्यग्दर्शनं तत्वार्थ श्रद्धानलक्षणं, चर्या चारित्रं त्रयोदशप्रकार, विविधाश्च ता नयतपःसंयमज्ञातदृष्टिचर्याश्च ताभिः सिद्धाः कृतकृत्यतामापन्नाः । समंतात्सर्वतः प्रविततं प्रविजृम्भितं यशो येषां । विश्वे समस्ताः ते च ते देवाश्च तेषां अधिदेवाः स्वामिनः । भूताः अतीताः । भव्याः भाविनः । भवंतः वर्तमानाः । सकलजगति ये स्तूयमानाः नमत्क्रियमाणाः । कैर्विशिष्टैः भव्यजनैः । तान्पूर्वोकान् सिद्धान्सर्वान्नौमि । अनेन नमस्कर्तुः स्तुतिविषया भक्तिः स्तुत्या दर्शिता । कियंतः सर्वानित्याह अनंतान् । किं कर्तुमिच्छुः निजिगमिषुः नियमेन गंतुमिच्छुः प्राप्तुमिच्छुः । श्ररं झटिति । किं तत् तत्स्वरूपं तेषां सिद्धानां स्वरूपं अनंतज्ञानादि । कथं नौमीत्याह त्रिसन्ध्यमिति ॥ ६ ॥ प्राकृत-सिद्धभक्तिः । अडविहकम्ममुक्के अगुणड्ढे अव सिद्धे । अट्टम पुढविणिविडे णिहियकज्जे य वंदियो णिच ॥ १ ॥ टीका-विहेत्यादि गाहाबंधः । सिद्धे - सिद्धान् । वंदिमो -- वंदामहे । कथं ? णिश्व' -- नित्यं सर्वकालं । किंविशिष्टान् ? अट्ठविहकम्ममुक्के - ज्ञानावरणाद्यष्टकर्मप्रकृतिरहितान्, अट्ठगुणड्ड े --' सम्मत्तणाणदंसणवीरियसुहुमं तव श्रवहणं । अगुरुलहुमव्वाबाहं अट्ठगुणा हुति सिद्धाणं' इत्येतैरष्टगुणैर रा ढ्यान् । भूयोपि कथम्भूतान् ? अणोवमे -- अनुपमान् । पुनरपि कीदृशान् ? अट्ठमपुढविरिणविट्ठ े --मोक्षशिलास्थितान् । पुनरपि कथंभूतान् ? गिट्टियकज्जे य-- परिसमाप्तकार्याच मोक्षलक्षणस्यापि कार्यस्य प्रसाधितत्वात् ॥ १ ॥ अधुना सिद्धानां भेदान्कथयँस्तित्थयरेत्याद्याह- For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy