________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धभक्तिः।
किंविशिष्टान् ? शेषान्-धातिभ्योऽन्यान् । तद्विशेषणमाह अशेषान् निरवशेषान् । इत्थंभूतोऽसौ कैः शोभमानः इत्याह तैरित्यादि-तैः सम्यग्दर्शनादिभिः । किंविशिष्टैः ? अनंतस्वभावैः-अनंतःस्वभावो येषां। न केवलं तैरेव किंतु सूक्ष्मत्वादिभिरपि। सूक्ष्मत्वं चारयावगाहश्चा गुरुलधुकं च तान्येव गुणास्तैः । किंविशिष्टैः ? क्षायिकैः, न केवलं तैरेवापि तु अन्यौश्चतुरशीतिलक्षगुणांतर्वर्तिभिरागमसिद्धः। किंविशिष्टैः ? इत्याह अन्येत्यादिअन्येषामुत्तरोत्तरकर्मप्रकृतिविशेषाणां व्यपोहो निरोसस्तेन प्रवणः कर्मविशुद्धो विषयः स्वात्मलक्षणो गोचरो यस्याः सा चासौ संप्राप्तिश्च लब्धिश्च तया लब्धः प्रभावी माहात्म्यं यैस्ते तथोक्तास्तैः। तथाभूतैर्गुणैः शोभमानः श्रात्मा किं यत्रैव मुक्तः तत्रैव तिष्ठत्यन्यत्र वा इत्याह -धाम्नि संतिष्ठतेऽने लोकाग्रे गत्वास्ते । अधस्तात्तिर्यग्वा गत्वा कस्मान्नास्ते इति चेदूवं व्रज्यास्वभावादूर्ध्वगतिस्वभावादित्यर्थः। कथंभूतः? समयमुपगतःअणोरण्वंतरव्यतिक्रमलक्षणः समयस्तन्मध्ये इत्यर्थः ॥५॥
तत्र संतिष्ठमान आत्मा किं शरीरपरिमाणादधिकपरिमाणो भवति हीनपरिमाणो वेत्यत्राहअन्याकाराप्तिहेतुर्न च भवति परो येन तेनाल्पहीन:
प्रागात्मोपात्तदेहप्रतिकृतिरुचिराकार एव ह्यमूर्तिः । क्षुत्तृष्णाश्वासकासज्वरमरणचरानिष्टयोगप्रमोह
व्यापत्त्याधुग्रदुःखप्रभवभवहतेः कोस्य सौख्यस्य माता ॥६॥
टीका-अन्याकारेत्यादि। चरमशरीराकारादन्यो विलक्षण प्राकारो व्यापित्वं वटकणिकामात्रत्वं वा तस्याप्तिः प्राप्तिः तस्या हेतुः, न च नैव भवति अस्ति, परो अन्यो, येन कारणेन, तेन प्रागात्मोपात्तदेहादल्पहीनो मनाग्न्यूनः । किंविशिष्टः सन्नित्याह प्रागित्यादि-प्रागात्मोपात्तदेहस्य प्रतिकृतिः प्रतिबिंब तस्या इव रुचिरो दीप्यमान आकारो यस्य स तथोक्तः । एवकारोवधारणार्थः। ईदृगाकार एवासौ नान्याकार इति । हि
For Private And Personal Use Only