________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापेwwwmmm wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww विदा वा, किरिच्छिदा वा, लेसिदा वा, छिदिदा वा, भिदिदा वा, ठाणदो वा, ठाणचंकमणदो.वा तस्स उत्तरगुणं तस्स पायछित्तकरणं तस्स विसोहिकरणं जाव अरहताणं भयवंताणं णमोकार पज्जुवासं करेमि ताव कायं पावकम्मं दुच्चरियं वोस्सरामि । ___टीका-पडिकमामीत्यादि । भंते-भगवन् पडिकमामि-कृतदोषनिराकरणं करोमि । कस्यां सत्यां ? विराहणार-विराधनायां प्राणिपी. डायां । कथंभूतायां ? इरयावहियोए-ऐर्यापथिक्यां । कथंभूते मयि सति या विराधना जाता ? अण्णागुत्ते-मनोवाकायगुप्तिरहिते। क्वेत्याह अइगमणेत्यादि । श्रइगमणे-अतिगमने शीघ्रगमने। णिग्गमणे-निर्गमने प्रथमक्रियाप्रारंभे। ठाणे-स्थितिक्रियायां । चंकमणे-पादविक्षेपे आकुंचनप्रसारणादिरूपे । पाणुग्गमणे-उल्लासनिःश्वासलक्षणप्राणानामुद्गमने प्रवर्त्तमाने यदि वा द्वित्रिचतुरिंद्रियाः प्राणाः तेषु उद्गमने स्वप्रमादादुपरि गमने । बीजुग्गमणे-बीजस्योपरि गमने । हरिदुग्गमणे--हरितकायिकस्योपरि गमने, उच्चारपस्सवणेत्यादि उच्चारः पुरीषः, प्रस्रवणं मूत्रं, खेलसिंहाणयखेलो निष्ठीवनं, सिंहाणयं-श्लेष्मा वियडिपयट्ठावणियाए-विकृतिप्रतिष्ठापनिकायामित्युपलक्षणं कुडिकाद्युपकरणप्रतिष्ठापनिकार्या। एतेषु स्थानेषु। ये जीवा-एकेंद्रियादयः पंचेंद्रियपर्यन्ताः । णोल्लिदा-स्वे स्वे स्थाने गच्छन्तो निरुद्धाः । पेल्लिदा-स्वेष्ट स्थानादन्यत्र प्रक्षिप्ताः । संघट्टिदा-अन्योन्यं संघदृनेन संपीडिताः। संघादिदा--पुंजीकृताः । उद्दाविदा-मारिताः। परिदाविदापरितापिताः । किरिच्छिदा-चूर्णिताः। लेसिदा-मूर्छा प्रापिताः। छिदिदा. कर्तिताः । भिंदिदा-विदारिताः । ठाणदो वा-स्वस्थाने एव स्थिताः । एते एवंविधाः कृताः। ठाणचंकमणदो वा-स्वस्थानाच्चंक्रमणतो गच्छन्तः । एवं विराधनायां जातायां प्रतिक्रमणाय प्रवृत्तोऽहं, जाव अरहताणं-यावत्कालमर्हतां णमोक्कारं करेमि-नमस्कारं करोमि । ताव कायं वोस्सरामितावत्कालं कार्य व्युत्सृजामि त्यजामि । कथंभूतं काय ? पावकम्म-पा
For Private And Personal Use Only