SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विशतिस्तवः wwwwwwwwwwwwwwwwwwww संसारप्रवृद्धिनिमित्तं कर्म यस्मात्पापाय वा कर्म क्रिया व्यापारो यस्य, दुपरियं-दुष्टं संसारप्रवृत्तिनिमित्तं चरित्रं चेष्टितं व्यापारोयस्य वोस्सरामि -व्युत्सृजामि तत्रोदासीनो भवामि इत्यर्थः । चतुर्विशतिस्तकः। थोस्सामिहं जिणवरे तित्थयरे केवलीअणंतजिणे । णरपवरलोयमहिए विहुयरयमले महप्पण्णे ॥१॥ लोयस्सुम्जोययरे धम्मंतित्थंकरे जिणे बंदे । अरहते कित्तिस्से चउवीसं चेव केवलिणो ॥२॥ उसहमजियं च वदे संभवममिणदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥३॥ सुविहिं च पुष्फयंतं सीयल सेयं च वासुपुज्जं च । विमलमणतं भयवं धम्म संतिं च वंदामि ॥ ४ ॥ कुंथु च जिणवरिंदं अरं च मल्लि च सुव्वयं च णमि। वंदामि रिडणेमि तह पासं वहमाणं च ॥ ५॥ एवं मए अमित्थुया विहुयरयमला पहीणजरमरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीयंतु ॥ ६॥ कित्तिय वंदिय महिया एदे लोगोत्तमा जिणा सिद्धा । आरोग्गणाणलाई दिंतु समाहिं च मे बोहिं ॥ ७॥ चंदेहिं णिम्मलयरा आइच्चेहिं अहियपहासत्ता । सायरमिव गंभीरा सिद्धा सिद्धिं मम दिसंतु ॥८॥ टीका-थोस्सामीत्यादि गाहाबंधः । श्रोस्सामि-स्तोष्ये अहं । कान् ? तित्थयरे-तीर्थकरान्। कथंभूतान् ? जिणवरे-देशजिनेभ्यो गणधरादिभ्यो वरान् श्रेष्ठान् । केवलीअणंतजिणे-न विद्यतेऽन्तो यस्येत्यनन्तः संसारस्तं जितवंतः, यदि वा न विद्यते अंतो येषां ते अनंतास्ते च ते For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy