________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
चत्वार इत्येतद्युक्तमिति चेन्न तयोर्निखिलकर्मोन्मूलनसमर्थध्यानपरत्वादिसाधुगुणोपेतत्वेन साधुष्ववर्भावात् ।
चत्तारि लोगुत्तमा-अरहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमा । . टीका-उत्तमगुणोपेतत्वात, उत्तमपदप्राप्तत्वात् , उत्तममार्गाधिरुढत्वात्, भव्यानामुत्तमगुणादिप्राप्तिहेतुत्वाद्वा अहंदादयश्चत्वार उत्तमाः।
चत्तारि सरणं पव्वज्जामि-अरहंत सरणं पन्धज्जामि, सिद्ध सरणं पन्चज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तो धम्मो सरणं पवजामि ।
टीका-दुर्जयकारातिप्रभवदुःखार्णवोत्तरणहेतुभूवत्वादार्हदादीन् चतुरः शरणं प्रवजामि । संसारमहादुःखार्णवेऽन्यस्योत्तरणहेतुत्वासंभवात्। __ अड्ढाइजदीव-दोसमुद्देसु पण्णारसकम्मभूमिसुजाव अरहताणं भगवंताणं आदियरागं तित्थयराणं जिणाणं जिणोत्तमाणं, केवलियाणं सिद्धाणं युद्धाणं परिणिबुदाणं अंतयडाणं पारयडाणं, धम्माइरियाणं, धम्मदेसियाणं, धम्मणायगाणं, धम्मवरचाउरंगचक्कवट्टीणं देवाहिदेवाणं, णाणाणं दंसणाणं चारित्ताणं सदा करेमि किरियम्मं ।
___टीका:-क्क ते अर्हदादयः संभवतीत्याह--अड्दाइज्जेत्यादि । परणारसकम्मभूमिसु--पंचभरताः पंचैरावताः पंचविदेहाश्चेति कर्मभूमयस्तासूत्पन्ना येऽर्हदादयः, अड्ढाइजदीवदोसमुद्देसुजंबूद्वीपो धातकीखंडः पुष्करार्द्धश्चेत्यर्धतृतीयद्वीपाः, लवणोदः कालोदश्चेति द्वौ समुद्रौ तन्मध्ये ये व्यवस्थिताः, पंचदशसु कर्मभूमिषु हि खयमेवोत्पन्ना अन्यत्रोपसर्गवशादृद्धिवशाद्वाहदादयो व्यवस्थिताः तेषां
For Private And Personal Use Only