SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे चत्वार इत्येतद्युक्तमिति चेन्न तयोर्निखिलकर्मोन्मूलनसमर्थध्यानपरत्वादिसाधुगुणोपेतत्वेन साधुष्ववर्भावात् । चत्तारि लोगुत्तमा-अरहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमा । . टीका-उत्तमगुणोपेतत्वात, उत्तमपदप्राप्तत्वात् , उत्तममार्गाधिरुढत्वात्, भव्यानामुत्तमगुणादिप्राप्तिहेतुत्वाद्वा अहंदादयश्चत्वार उत्तमाः। चत्तारि सरणं पव्वज्जामि-अरहंत सरणं पन्धज्जामि, सिद्ध सरणं पन्चज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तो धम्मो सरणं पवजामि । टीका-दुर्जयकारातिप्रभवदुःखार्णवोत्तरणहेतुभूवत्वादार्हदादीन् चतुरः शरणं प्रवजामि । संसारमहादुःखार्णवेऽन्यस्योत्तरणहेतुत्वासंभवात्। __ अड्ढाइजदीव-दोसमुद्देसु पण्णारसकम्मभूमिसुजाव अरहताणं भगवंताणं आदियरागं तित्थयराणं जिणाणं जिणोत्तमाणं, केवलियाणं सिद्धाणं युद्धाणं परिणिबुदाणं अंतयडाणं पारयडाणं, धम्माइरियाणं, धम्मदेसियाणं, धम्मणायगाणं, धम्मवरचाउरंगचक्कवट्टीणं देवाहिदेवाणं, णाणाणं दंसणाणं चारित्ताणं सदा करेमि किरियम्मं । ___टीका:-क्क ते अर्हदादयः संभवतीत्याह--अड्दाइज्जेत्यादि । परणारसकम्मभूमिसु--पंचभरताः पंचैरावताः पंचविदेहाश्चेति कर्मभूमयस्तासूत्पन्ना येऽर्हदादयः, अड्ढाइजदीवदोसमुद्देसुजंबूद्वीपो धातकीखंडः पुष्करार्द्धश्चेत्यर्धतृतीयद्वीपाः, लवणोदः कालोदश्चेति द्वौ समुद्रौ तन्मध्ये ये व्यवस्थिताः, पंचदशसु कर्मभूमिषु हि खयमेवोत्पन्ना अन्यत्रोपसर्गवशादृद्धिवशाद्वाहदादयो व्यवस्थिताः तेषां For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy