________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
wwwwwwwwwwwwwwwmmmmmmmmmmmaa
ये वीरमादौ प्रणमन्ति नित्यं ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति लोके संसारदुर्ग विषमं तरन्ति ॥३॥ व्रतसमुदयमूलः संयमस्कन्धबन्धो
यमनियमपयोभिर्वर्धितः शीलशाखः । समितिकलिकमारो गुप्तिगुप्तप्रवालो
गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः ॥४॥ शिवसुखफलदायी यो: दयाछाययौषः
शुभजनपथिकानां खेदनोदे समर्थः । दुरितरविजता प्रापयभन्तभावं __ स भवविभवहान्यै नोऽस्तु चारित्राक्षः॥५॥ चारित्रं सर्वजिनेश्वरित प्रोक्तं च सर्वशिष्येभ्यः । प्रणमामि पंचमेदं पंचमचारित्रलाभाय ॥६॥ धर्मः सर्वसुखाकरो हितकरो धर्म युधाश्चिन्वते
धर्मेणैव समा यते शिवसुखं धीय तस्मै नमः। धर्मामास्त्यपरः सुहृद्भवभृतां धर्मस्य मूलं दया
धर्मे चित्तमहं दधे प्रतिदिन हे धर्म ! मां पालय ॥७॥ धम्मो मंगलमुहिं अहिंसा संयमो तवो। देवा वि तस्स पणमंति जस्स धम्म सया मणो ॥८॥ इच्छामि भंते ! पडिकमणाइचारमालोचेउं तत्थ देसासिआ आसणासिआ ठाणासिआ कालासिआ मुद्दासिआ काओसग्गासिआ पाणामासिआ भावत्तासिआ पडिक्कमासिए छसु आवासएसु परिहीणदा जो मए अच्चासणा मणसा वचिया कारण कदोवा , कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मि दुक्कई ।
For Private And Personal Use Only