SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे wwwwwwwwwwwwwwwmmmmmmmmmmmaa ये वीरमादौ प्रणमन्ति नित्यं ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति लोके संसारदुर्ग विषमं तरन्ति ॥३॥ व्रतसमुदयमूलः संयमस्कन्धबन्धो यमनियमपयोभिर्वर्धितः शीलशाखः । समितिकलिकमारो गुप्तिगुप्तप्रवालो गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः ॥४॥ शिवसुखफलदायी यो: दयाछाययौषः शुभजनपथिकानां खेदनोदे समर्थः । दुरितरविजता प्रापयभन्तभावं __ स भवविभवहान्यै नोऽस्तु चारित्राक्षः॥५॥ चारित्रं सर्वजिनेश्वरित प्रोक्तं च सर्वशिष्येभ्यः । प्रणमामि पंचमेदं पंचमचारित्रलाभाय ॥६॥ धर्मः सर्वसुखाकरो हितकरो धर्म युधाश्चिन्वते धर्मेणैव समा यते शिवसुखं धीय तस्मै नमः। धर्मामास्त्यपरः सुहृद्भवभृतां धर्मस्य मूलं दया धर्मे चित्तमहं दधे प्रतिदिन हे धर्म ! मां पालय ॥७॥ धम्मो मंगलमुहिं अहिंसा संयमो तवो। देवा वि तस्स पणमंति जस्स धम्म सया मणो ॥८॥ इच्छामि भंते ! पडिकमणाइचारमालोचेउं तत्थ देसासिआ आसणासिआ ठाणासिआ कालासिआ मुद्दासिआ काओसग्गासिआ पाणामासिआ भावत्तासिआ पडिक्कमासिए छसु आवासएसु परिहीणदा जो मए अच्चासणा मणसा वचिया कारण कदोवा , कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मि दुक्कई । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy