________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रावक-प्रतिक्रमणम् ।
दसण-वय-सामाइय-पोसह-सचित्त-रायमो य । बंभारंभ-परिग्गह-अणुमणमुदिह देसविरदो य ॥१॥
चउवीसतित्थयरभत्तिकाउस्सग्गं करेमि
(णमो अरहंताणमित्यादि, थोस्सामीत्यादि) चउवीसं तित्थयरे उसहाइवीरपच्छिमे वंदे ।
सव्वेसि गुणगणहरसिद्ध सिरसा णमंसामि ॥१॥ ये लोकेष्टसहस्रलक्षणधरा ज्ञेयार्णवान्तर्गता
ये सम्यक्भवजालहेतुमथनाश्चन्द्रार्कतेजोधिकाः । ये साध्विन्द्रसुराप्सरोगणशतैर्गीतप्रणुत्यार्चिता
स्तान् देवान् भादिवीरचरमान् भक्त्या नमस्याम्यहम् ॥२॥ नामेयं देवपूज्यं जिनवरमजितं सर्वलोकप्रदीपं ___ सर्वज्ञ संभवाख्यं मुनिगणवृषभ नन्दनं देवदेवम् । कारिघ्नं सुबुद्धिं वरकमलनिभं पद्मपुष्पामिगन्धं
क्षान्तं दान्तं सुपाचे सकलशशिनिभं चन्द्रनामानमीडे ॥३॥ विख्यातं पुष्पदन्तं भवभयमथनं शीतलं लोकनार्थ
मेयांस शीलकोशं प्रवरनरगुरुं वासुपूज्यं सुपूज्यम् । मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपति सिंहसैन्यं मुनीन्द्र
धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शान्ति शरण्यम् ॥४॥ कुन्थु सिद्धालयस्थं श्रमणपतिमरं त्यक्तभोगेषु चक्र
मल्लि विख्यातगोत्रं खचरगणनुतं सुव्रतं सौख्यराशिम् । देवेन्द्राय नमीशं हरिकुलतिलक नेमिचन्द्रं भवान्तं
पावं नागेन्द्रवन्धं शरणमहमितो वर्धमानं च भक्त्या ॥५॥
For Private And Personal Use Only