SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www www.kobatirth.org श्रांक- प्रतिक्रमणम् । Acharya Shri Kailassagarsuri Gyanmandir चरितं च रोचेमि जं जिणवरेहिं पण्णत्तो इत्थ मे जो कोइ देवसियो अचारो अणाचारी तस्स मिच्छामि दुक्कड़ | इच्छामि मंते ! वीरभत्तिकाउस्सग्र्ग करेमि जो मए देवसिओ अचारो अणाचारो आभोगो अणाभोगो काहओ वाइओ माणसिओ दुच्चरिओ दुच्चारिओ दुब्भासिओ दुष्परिणामिओ णाणे दंसणे चरित्ते सुते सामाइए एयारसहं पडिमा विराहणाए अट्ठविहस्स कम्मस्स णिग्घादणाए अण्णहा उस्सासिदेण णिस्सासिदेण वा उम्मिसिदेण णिम्मिस्सिदेण खासिदेण वा छिंकिदेण वा जंभाइदेण ना सुहुमेहि अंगचलाचलेहिं दिट्ठिचलाचलेहिं एदेहिं सवेहिं असमाहिं पत्तेहिं आयारेहिं जाव अरहंताणं भयवंताणं पब्जुवासं करेमि ताव कार्य पाव कम्मं दुच्चरियं वोस्सरामि । दंसणवय सामाइयपो सहसचिचराहभत्ते य । बंभारंभ परिग्गहअणमणुमुद्दिदे सविरदेदे ॥ १ ॥ भीरमति काउस्सगं करेमि - ( णमो अरहंताणमित्यादि, थोस्सामीत्यादि जाप्य ३६ देवा ) । यः सर्वाणि चराचराणि विधिवद्द्रव्याणि तेषां गुणान् पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वदा । जानीते युगपत्प्रतिक्षणमतः सर्वज्ञ इत्युच्यते सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥ १ ॥ वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिता वीरेणाभिहतः स्वकर्मनिचयो वीराय भक्त्या नमः । वीरात्तीर्थमिद प्रवृत्तमतुलं वीरस्य वीरं तपो वीरे श्री-धुति- कान्ति-कीर्ति धृतयो हे वीर ! भद्रं त्वयि ॥ २ ॥ १८ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy