________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रावक प्रतिक्रमणम् ।
गं वज्जिजदि हरिदं तयपत्तपवालकंद फलबीयं | अप्पासुगं च सलिलं सचित्तणिन्नत्तिमं ठाणं ॥ ५ ॥ मणवयणकाकद कारिदाणुमोदेहिं मेहुणं णवधा । दिवसम्म जो विवज्जदि गुणम्मि सो सावओ छहो ॥ ६ ॥ पुव्वत्तणवत्राणं णि मेहुणं सव्वदा विवज्र्ज्जतो । इत्यिकहा दिणिचित्ती सत्तमगुणगंभचारी सो ॥ ७ ॥ जं किंपि गिहारंभ बहु थोगं वा सया विवज्जैदि । आरंभणिवित्तमदी सो अहमसावओ भणिओ ॥ ८ ॥ मोत्तूण वत्थमित्तं परिग्गहं जो विवज्जदे सेसं । तत्थ विमुच्छं ण करदि वियाण सो सावओ णवमो ॥९॥ हो वा हो वा णियगेहिं परेहिं सग्गिहकज्जे । अणुमणणं जो ण कुणदि वियाण सो सावओ दसमो ||१०||
५ - यद्विवर्जयति हरितं त्वक्पत्रप्रवालकन्दफ़लबीजम् । प्राकं च सलिलं सचित्तनिवर्तिकं स्थानम् ॥ ५ ॥ ६ - मनोवचनकायकृतकारितानुमोदेः मैथुनं नवधा । दिवसे यो विवर्जयति गुणे स श्रावकः षष्ठः ॥ ६ ॥ ७ – पूर्वोक्तनवत्रिधानमपि मैथुनं सर्वदा विवर्जयन् । स्त्रीकथादिनिवृत्तिः सप्तमगुणब्रह्मचारी सः ॥ ७ ॥ ८ - यत्किमपि गृहारंभ बहु स्तोकं वा सदा विवर्जयति । आरंभनिवृत्तमतिः सः अष्टमश्रावको भणितः ॥ ८ ॥ १ - - मुक्त्वा वस्त्रमात्रं परिग्रहं यो विवर्जयति शेषम् । तत्रापि मूर्छा न करोति विजानीहि स श्रावको नवमः ॥६॥ १० - पृष्टो वाऽपृष्टो वा निजकैः परैः सद्गृहकार्ये ।
अनुमननं यो न करोति विजानीहि स श्रावको दशमः ||१०|| १७
For Private And Personal Use Only
१२६