SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ क्रिया-कलापे इच्छामि भंते ! सिद्धभत्तिकाउस्सगो को तस्सालोचेडे, सम्मणाण-सम्मदंसण-सम्मचरित्तजुत्ताणं अविहकम्ममुक्काणं अहगुणसंपण्णाणं उड्ढलोयमत्थयम्मि पइडियाणं तवसिद्धार्ण णयसिद्धाणं चरित्तसिद्धाणं सम्मणाण-सम्मदंसण-सम्मचरित्तसिद्धाणं अदीदाणागदवमाणकालत्तयसिद्धाणं सबसिद्धाणं णिच. कालं अंचेमि पूजेमि नंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं । आलोचनाइच्छामि भंते ! देवसियं आलोचेउं । तत्थपंचुंबरसहियाई सत्त वि वसणाई जो विवज्जेइ । सम्मत्तविसुद्धमई सो दंसणसावओ भणियो ॥१॥ पंच य अणुब्बयाई गुणब्बयाई हनति तह तिणि । सिक्खावयाई चत्तारि जाण विदियम्मि ठाणम्मि ॥२॥ जिणवयणधम्मचेइयपरमेडिजिणयालयाण णिच्चं पि । जंदणं तियालं कीरइ सामाइयं तं खु॥ ३ ।। उत्तममज्झजहण्णं तिविहं पोसहविहाणमुदिहं । सगसत्तीए मासम्मि चउनु पव्वेसु कायन्नं ॥४॥ १-पंचोदम्बरसहितानि सप्तापि व्यसनानि यो विवर्जयति । सम्यक्त्वविशुद्धमतिः स दर्शनश्रावको भणितः ॥१॥ २-पंच च अणुव्रतानि गुणव्रतानि भवन्ति तथा त्रीणि । शिक्षाव्रतानि चत्वारि जानीहि द्वितीय स्थाने ॥२॥ ३-जिनवचन-धर्म-चैत्य-परमेष्ठि-जिनालयानां नित्यमपि । यद्वंदनं त्रिकालं करोति सामायिक तत्खलु ॥ ३॥ ४-उत्तममध्यजघन्यं त्रिविधं प्रोषधविधानमुद्दिष्टम् । स्वकशक्त्या मासे चतुर्ष पर्वसु कर्तव्यम् ॥४॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy