________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
क्रिया-कलापे
इच्छामि भंते ! सिद्धभत्तिकाउस्सगो को तस्सालोचेडे, सम्मणाण-सम्मदंसण-सम्मचरित्तजुत्ताणं अविहकम्ममुक्काणं अहगुणसंपण्णाणं उड्ढलोयमत्थयम्मि पइडियाणं तवसिद्धार्ण णयसिद्धाणं चरित्तसिद्धाणं सम्मणाण-सम्मदंसण-सम्मचरित्तसिद्धाणं अदीदाणागदवमाणकालत्तयसिद्धाणं सबसिद्धाणं णिच. कालं अंचेमि पूजेमि नंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
आलोचनाइच्छामि भंते ! देवसियं आलोचेउं । तत्थपंचुंबरसहियाई सत्त वि वसणाई जो विवज्जेइ । सम्मत्तविसुद्धमई सो दंसणसावओ भणियो ॥१॥ पंच य अणुब्बयाई गुणब्बयाई हनति तह तिणि । सिक्खावयाई चत्तारि जाण विदियम्मि ठाणम्मि ॥२॥ जिणवयणधम्मचेइयपरमेडिजिणयालयाण णिच्चं पि । जंदणं तियालं कीरइ सामाइयं तं खु॥ ३ ।। उत्तममज्झजहण्णं तिविहं पोसहविहाणमुदिहं ।
सगसत्तीए मासम्मि चउनु पव्वेसु कायन्नं ॥४॥ १-पंचोदम्बरसहितानि सप्तापि व्यसनानि यो विवर्जयति ।
सम्यक्त्वविशुद्धमतिः स दर्शनश्रावको भणितः ॥१॥ २-पंच च अणुव्रतानि गुणव्रतानि भवन्ति तथा त्रीणि ।
शिक्षाव्रतानि चत्वारि जानीहि द्वितीय स्थाने ॥२॥ ३-जिनवचन-धर्म-चैत्य-परमेष्ठि-जिनालयानां नित्यमपि ।
यद्वंदनं त्रिकालं करोति सामायिक तत्खलु ॥ ३॥ ४-उत्तममध्यजघन्यं त्रिविधं प्रोषधविधानमुद्दिष्टम् ।
स्वकशक्त्या मासे चतुर्ष पर्वसु कर्तव्यम् ॥४॥
For Private And Personal Use Only