________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. क्रिया-कलापेwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmi
णवकोडीसुविसुद्धं मिक्खायरणेण भुंजदे मुंज । जायणरहियं जोग्गं एयारस सावओ सो दु ॥११॥ एयारसम्मि ठाणे उक्किहो सावओ हवे दुविहो । वत्थेयधरो पढमो कोवीणपरिग्गहो विदिओ ॥१२॥ तववयणियमावासयलोचं कारेदि पिच्छ गिण्हेदि । अणुवेहाधम्मझाणं करपत्ते एयठाणम्मि ॥१३॥
इत्थ मे जो कोई देवसिओ अइचारो अणाचारो तस्स भंते ! पडिक्कमामि पडिक्कम्मंत्तस्स मे सम्मत्तमरणं समाहिमरणं पंडिय. मरणं वीरियमरणं दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगहगमणे समाहिमरणं जिणगुणसंपत्ति होउ मज्झं ।
दंसणवयसामाइयपोसहसच्चित्तरायभत्ते य ।। बंभारंभपरिग्गहअणुमणमुदिड देसविरदेदे ॥१॥
एयासु यधाकहिदपडिमासु पमादाइकयाइचारसोहणाई छेदोक्ट्ठावणं होदु मज्झं।
प्रतिक्रमणभक्तिःश्रीपडिक्कमणभत्ति-काउस्सग्गं करेमि
णमो अरहंताणमित्यादि-थोस्सामीत्यादि । ११--नवकोटीषु विशुद्ध भिक्षाचरणेन भुनक्ति भोजनं ।
याचनारहितं योग्यं एकादश श्रावकः स तु ॥११॥ १२-एकादशे स्थाने उत्कृष्टः श्रावकः भवेद्विविधः । - वस्त्रैकधरः प्रथमः कोपीनपरिग्रहो द्वितीयः ॥१२॥ १३-तपोव्रतनियमावश्यकलोचे करोति पिच्छं गृहाति ।
अनुप्रेक्षाधर्मध्यानं करपात्रे एकस्थाने ॥१३॥
For Private And Personal Use Only